________________
धर्मपरीक्षा ॥९ ॥
+
ACCU
सटिप्पणा ||खोपक्ष
दृचिः ॥ गाथा-२४
+
| सन्धानमूलप्रवृत्त्यनुपहितत्वादित्याशङ्कायामाह-- | अण्णथवि जमभिण्णं, अत्थपयं तं जिणिंदसुअमूलं ॥ अण्णोवि तयणुसारी, तो देसाराहगो जुत्तो॥२४॥
[अन्यत्रापि यदभिन्नमर्थपदं नजिनेन्द्र श्रुतमूलम् । अन्योऽपि तदनुसारी ततो देशाराधको युक्तः ॥२४॥]
'अण्णत्थवित्ति । अन्यत्रापि पातञ्जलादिशास्त्रेऽपि, यदर्थपदं पुरुषार्थोपयोगिवचनम्, अभिन्नं-भगवद्वचनैकाथै तजि. नेन्द्र श्रुतमूलम् , तदनुसारेणैव तत्र तदुपनिबन्धात् । तथा च ततोऽपि जायमाना मार्गानुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जैन्येव । न हि मध्यस्थस्यान्योक्तत्वज्ञानं तत्फलप्रतिबन्धकम् , दृष्टिरागसहकृतस्यैव तस्य तथात्वात् । अत एव नामिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनयवादसंग्रहहेतुचिन्ताज्ञानापादने(पादित) माध्यस्थ्यगुणानां साधुश्रावकाणां प्रद्वेषः, तत्प्रद्वेषस्य तन्मूलदृष्टिवादप्रद्वेषमूलत्वेन महापापत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्यो:-"नं अत्थओ अमिन्न, अण्णत्था सद्दओवि तह चेव ॥ तंमि पओसो मोहो, विसेसओ जिणमयठिआणं ॥१॥ ६९३ [यदर्थतोऽमिन्नमन्वर्थाच्छन्दतोऽपि तथा चैव । तस्मिन्प्रद्वेषो मोहाद् विशेषतो जिनमतस्थितानाम् ॥] यदाक्यमर्थतो वचनभेदेऽप्यर्थमपेक्ष्यापेक्षया), अभिन्नमेकामिप्रावम् , तथा अन्वर्थाद्
अनुगतार्थात्, शन्दतोऽपि शब्दसन्दर्भमपेक्ष्य, तथैव-अमित्रमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते । कानिचिदर्थत | एवामिन्नानि-" अप्पा णई वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुधा घेणू, अप्पा मे नंदणं वणं ॥१॥" उत्त० अ० २० गा० ३६ [ आत्मा नदी वैतरणी आत्मा मे कूटशाल्मली। आत्मा कामदुधा धेनुरात्मा मे नन्दनं वनम् ॥] इत्यादिभिर्वाक्यैर्यथा भारतोक्तानि " इन्द्रियाण्येव तत्सर्व, यत्खननरकावुभौ ॥ निगृहीतविशिष्टानि, स्वर्गाय नरकाय च ॥१॥ आपदा प्रथितः पन्था,
+
+
+