SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ P धर्मपरीक्षा RAMMARSto 'मग्गाणुमारिकिरियत्ति'। मार्गानुमारिणी क्रिया शीलदयादानादिरूपा, सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्र-13 सटिप्पणा णीताया एच.तस्याः सर्वत्रोपनिबन्धाद. मार्गानुसारिणां च तन्मात्र एव तात्पर्यात् । ते हि क्षीरनीरविवेककृतो हंसा इव निसर्गत एव ॥ खोपड शुद्धाशुद्धक्रियाविशेषग्राहिण इति कथमियं जैनी ? इत्यत्र हेतुमाह-यद यरमाद्, अप्रमादसारोऽपि परमोपेयाप्रमादमुख्योद्देशोऽपि, | वृत्तिः ॥ जिनोपदेशः चित्रः पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यव- | संन्न इति यावत् । तदुक्तमुपदेशपदे-"एवं जिणोवएसो, उचियाविक्खाइ चित्तरूवोत्ति ॥ अपमायसारयाए, वि तो सविसय मोटू ॥९ ॥ मुणेयचो ॥१॥ ति" ९३३ ( एवं जिनोपदेश उचितापेक्षया चित्ररूप इति । अप्रमादसारतायामपि ततः सविषयो ज्ञातव्यः ॥) एतदवृत्तियथा-"एवं गुरुकर्मणां प्रव्रज्याप्रतिपस्यसहिष्णुत्वे सति, जिनोपदेशः-सर्वज्ञप्रज्ञापनारूपः, उचितापेक्षया यो यत्प्रमाणस्योपदेशस्य योग्यस्तदपेक्षया, चित्ररूपो नानारूपतया, प्रवर्तते इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणीयतया यत्र जिनोपदेशे स तथा तस्य भावस्तत्वा तस्यामपि, तत् तस्मात, मविषयः सगोचरः, मो इति पूर्ववत्, 'मुणेयव्वोति मुणितव्यः । यदा हि जिनोपदेशश्चित्ररूपतया व्यवस्थितोऽप्रमादसारोऽपि तदाऽपुनर्बन्धकादीन् निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनायाः, केचित्सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानकाईप्ररूपणायाः, केचिन्नि तचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाऽविषयाऽप्रमत्तताप्रज्ञापनेति ।" ततश्च मार्गानुसारिक्रियाऽपि भगवत्सामान्यदेशनार्थ इति भावतो जैन्येवेति प्रतिपत्तव्यम् ॥ २३ ॥ नन्वेवं भागवतीं सामान्यदेशनामनुसृत्य प्रवर्तमानानां मिथ्यादृशामपि सा मार्गानुसारिणी क्रिया सिद्धयनुदया दानादिका जैनी, पतञ्जल्यायुक्तमनुसृत्य प्रवर्तमानानां तु सा कथं जैनी! जिनदेशनानु. BARAOKAR
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy