SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा Mel सटिप्पणा स्वोपत्र वृत्तिः ॥ गाथा-२२ ॥८८॥ МЕСЕЧЕ ЕXках संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा एवं रूपा दुर्गतिः, ता एव देवदुर्गतयो मरणेऽपध्यानादिना विराधिता भवन्ति, ततश्च्युता अनन्तसंसारं परिभ्रमन्तीति चेद् । न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तग्रैवेयकोत्पादानां संमोहप्राबल्येन लुप्तमुखानां देवदुर्गतत्वाविशेषाद् । उक्तं चोपदेशपदे-"कह णु अकालपओगे, इत्तो गेविजगाइसुहसिद्धी ।। णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ॥१॥४३८॥ कुणइ जह संणिवाए, सदोसहं जोगसोक्खमित्तं तु । तह एवं विण्णेयं, अणोरपारंमि संसारे ॥४३०॥1 | ण य तत्तओ तयंपि हु, सोक्खं मिच्छत्तमोहिअमइस्स ॥ जह रोद्दवाहिगहिअस्स, ओसहाओ वि तम्भावे ॥४४०॥ जह चेवोवहयन यणो, सम्मं रूवं ण पासई पुरिसो ॥ तह चेव मिच्छदिट्ठी, विउलं सोक्खं ण पावेइ ॥४४१।। असदभिणिवेसर्व सो, णिओगओ ताण | तत्तओ भोगो । सव्वत्थ तदुवघाया, विसघारियभोगतुल्लो त्ति ।।४४२॥ [कथं न्वकालप्रयोगे इतो अवेयकादिसुखसिद्धिः । ननु साऽधिकृतौषधयोगसौख्यतुल्या ज्ञातव्या१॥ करोति यथा सन्निपाते सदोषधं योगसौख्यमानं तु । तथैतद् विज्ञेयं अनर्वापारे संसारे ॥२॥ न च तत्वतस्तदपि खलु सौख्यं मिथ्यात्वमोहितमतेः॥ यथा रौद्रव्याधिगृहीत -स्यौपधादपि तद्भावे ॥ यथा चैवोपहतनयनः | सम्यग्रूपं न पश्यति पुरुषः । तथा चैव मिथ्यादृष्टिः विपुलं सौख्यं न प्रामोति ।। असदमिनिवेशवान्स नियोगतस्तन्न तत्वतो भोगः॥ सर्वत्र तदुपघाताद्विपघारितभोगतुल्य इति ॥ एतस्माद्धि वचनादभव्यादीनामेव निवाद्यपेक्षयाऽप्यकालवचनौषधप्रयोगेण मिथ्याभि| निवेशदादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गतत्वं प्रतीयते,परेण त्वभव्यनिहवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गीकृतं, प्रसज्यते |च तत्प्रक्रियया द्रव्याज्ञापेक्षयाऽभव्यादीनामपि सर्वाराधकत्वात् तात्विकसुदेवत्वमेवेति यत्किचिदेतत् । अथ चारित्रापेक्षयाऽऽराधकत्वं द्रव्यप्रतिपस्यैव परिभाष्यते, ज्ञानदर्शनापेक्षया तु भावप्रतिपत्त्या ततोऽभव्यादीनो द्रव्यलिङ्गिनां देशाराधकत्वमेव । निहवानां च SAECIAS
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy