SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु वृत्ति : एवं तावत्पौरुष्याः प्रमाणमुक्तं, या तु पुनश्चरमपौरुषी सा कियत्प्रमाणा भवतीत्यतस्तत्स्वरूपं નિર્યુક્તિ प्रतिपादनायाह (प्रतिपादयन्नाह) ભાગ-૨ ओ.नि. : जिट्ठामूले आसाढसावणे छर्हि अंगुलेहिं पडिलेहा ।। ॥८४॥ अट्ठहिं बितिअतियंमि अ तइए दस अट्ठहिं चउत्थे ॥२८७॥ ज्येष्ठामूले मासे तथाऽऽषाढे श्रावणे च षड्भिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्ठहिं बितिअतियंमि'त्ति भाद्रपदे अश्वयुजि कार्तिके च तस्मिन् द्वितीयत्रिकेऽष्टभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते भ तावच्चरमपौरुषी भवति । ततिए दसत्ति मार्गशिरे पौषे माघे च एतस्मिन् तृतीये त्रिके दशभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्टहिं चउत्थे 'त्ति फाल्गुने चैत्रे वैशाखे च अस्मिंश्चतुर्थे त्रिकेऽष्टभिरङ्गलैर्यावन्न पूर्यते । पौरुषी तावच्चरमपौरुषी भवति, "एतस्यां चरमपौरुष्यां पात्रकाणि प्रतिलेख्यन्ते । ચન્દ્ર. : આ તો પોરિસીનું પ્રમાણ કહ્યું. જે વળી ચરમપોરિસી = પાદોનપોરિસી છે, તે કેટલા પ્રમાણવાળી છે ? એ 2 પ્રશ્ન થવાથી હવે તેના સ્વરૂપનું પ્રતિપાદન કરવા માટે કહે છે. (પ્રતિપાદન કરતા કહે છે.) मोधनियुजित-२८७ : थार्थ : 21stथी स्पष्ट थशे. EESEX FOTO ॥ ८४॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy