SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ 14 નિર્યુક્તિ | श्री भोध-त्यु केषाम् ? - 'ऋषीणां' सुविहितानां, किंविशिष्टानां ?-समग्रं च तद् गणिपिटगं च समग्रगणिपिटकं तस्य क्षरित: पठितःसार:-प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्य, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं ભાગ-૨ पारिणामिकं , शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं ? निश्चयनयमवलम्बमानानां, यतः शब्दादिनिश्चयनयानामिदमेव दर्शनं, यदुत-पारिणामिकमिच्छन्तीति । आह-यद्ययं ॥८४४॥ म निश्चयस्ततोऽयमेवालम्ब्यतां किमन्येनेति ?, उच्यते - निश्चयमवलम्बमानाः पुरुषा 'निश्चयतः' परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?-'बाह्यकरणालसाः' बाह्य-वैयावृत्त्यादि करणं तत्र अलसाःप्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति, केचिदिदं चाङ्गीकुर्वन्ति यदुत परिशुद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्त्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । उक्तमुपधिद्वारम्, यन्द्र. : वणी - ઓઘનિયુક્તિ-૭૬૧ : ટીકાર્ય : યતના કરનારા, સૂત્રવિધિથી સંપૂર્ણ એટલે કે ગીતાર્થ એવા સાધુની જે વિરાધના હોય છે તે વિરાધના તો નિર્જરારૂપી ફલ આપનારી બને. આશય એ કે એક સમયમાં બંધાયેલા તે કર્મને તે જીવ બીજા સમયે ખપાવી नाणे. EL TO HE 1॥८४४॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy