________________
14
નિર્યુક્તિ |
श्री भोध-त्यु
केषाम् ? - 'ऋषीणां' सुविहितानां, किंविशिष्टानां ?-समग्रं च तद् गणिपिटगं च समग्रगणिपिटकं तस्य क्षरित:
पठितःसार:-प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्य, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं ભાગ-૨
पारिणामिकं , शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं ?
निश्चयनयमवलम्बमानानां, यतः शब्दादिनिश्चयनयानामिदमेव दर्शनं, यदुत-पारिणामिकमिच्छन्तीति । आह-यद्ययं ॥८४४॥ म निश्चयस्ततोऽयमेवालम्ब्यतां किमन्येनेति ?, उच्यते - निश्चयमवलम्बमानाः पुरुषा 'निश्चयतः' परमार्थतो
निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?-'बाह्यकरणालसाः' बाह्य-वैयावृत्त्यादि करणं तत्र अलसाःप्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति, केचिदिदं चाङ्गीकुर्वन्ति यदुत परिशुद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्त्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । उक्तमुपधिद्वारम्,
यन्द्र. : वणी -
ઓઘનિયુક્તિ-૭૬૧ : ટીકાર્ય : યતના કરનારા, સૂત્રવિધિથી સંપૂર્ણ એટલે કે ગીતાર્થ એવા સાધુની જે વિરાધના હોય છે તે વિરાધના તો નિર્જરારૂપી ફલ આપનારી બને. આશય એ કે એક સમયમાં બંધાયેલા તે કર્મને તે જીવ બીજા સમયે ખપાવી
नाणे.
EL TO HE
1॥८४४॥