SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ BER ॥८४३॥ ઓશનિયુક્તિ - ૭૬૦ઃ ટીકાર્થ : સાવદ્ય એવી પણ હિંસામાત્રથી જીવ હિંસક બનતો નથી. કેમકે શુદ્ધ પુરુષને એ માત્ર श्रीमोध-त्यु નિર્યુક્તિ બાહ્ય હિંસામાં જે કર્મબંધ થાય છે, તે તદ્દન નિષ્ફળ છે, એમ જિનવરોએ કહ્યું છે. ભાગ-૨ वृत्ति : किञ्च - __ ओ.नि. : जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥७६१॥ परमरहस्समिसीणं समत्तगणिपिडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥७६२॥ निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ ॥७६३॥ . या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः ? - सूत्रविधिना समग्रस्य-युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवंविधस्य या भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवति-एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये रक्षपयतीति, किंविशिष्टस्य ? - 'अध्यात्मविशोधियुक्तस्य' विशुद्धभावस्येत्यर्थः । किञ्च-परमं-प्रधानमिदं रहस्य-तत्त्वं,
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy