________________
मा
श्री खोध- न्यु
નિર્યુક્તિ
भाग-२
आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह- 'जो होइ' इत्यादि, यो भवति 'अप्रमत्तः ' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरो 'त्ति 'इत्तर: ' प्रमत्तो यः सहिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र १०० नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिंसितो - विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः, ततश्च सर्वत्र ॥ ८६ ॥ हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति, सङ्ग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, सङ्ग्रहश्चात्र देशग्राही द्रष्टव्यः सामान्यरूपश्च नैगमान्तर्भावी, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्चायं, तथा चाह-लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवे जीवे हिंसां भ व्यतिरिक्तामिच्छतीति, शब्दसमभिरूढैवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति, एतदभिप्रायेणैवाह - 'आया देव' भ इत्यादि, आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चयनयाभिप्रायः, कुतः ?, यो भवत्यप्रमत्तो जीवः स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयः - परमार्थ इति ।
ग
म
यन्द्र : खावु छे, माटे ४ -
शोधनियुक्ति - ७६ : टीडार्थ : 'आत्मा ४ अहिंसा छे भने आत्मा ४ हिंसा छे' से प्रमाणे निश्चयनय छे. પ્રશ્ન ઃ આત્મા જ અહિંસક શી રીતે ? કે આત્મા જ હિંસક શી રીતે ?
णं
or
ओ
म
हा
स्म
॥ ८३६ ॥