SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ भाग-२ ण मो स ।। ८२४ ।। म ण स्स म भ ग उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणद्वया ॥ ७४५ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धार भिक्खू, अप्पदुट्ठो अमुच्छिओ ॥७४६॥ अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अप्परिग्गहीत्ति भणिओ जिणेहिं तेलुक्कदंसीहिं ॥ ७४७ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए ॥७४८॥ म एवंगुणविशिष्टामुपधिं धारयेद्भिक्षुः, किंविशिष्टामित्यत आह- 'पगासपडिलेहणं' प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत्, एतदुक्तं भवति - "यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा 랑 क्रियते न तु महार्धमौल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारण । at भ H स्प ।। ८२४ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy