________________
श्री सोध
નિર્યુક્તિ
भाग-२
ण
मो
स
।। ८२४ ।। म
ण
स्स
म
भ
ग
उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणद्वया ॥ ७४५ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धार भिक्खू, अप्पदुट्ठो अमुच्छिओ ॥७४६॥ अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अप्परिग्गहीत्ति भणिओ जिणेहिं तेलुक्कदंसीहिं ॥ ७४७ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं ।
उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए ॥७४८॥
म
एवंगुणविशिष्टामुपधिं धारयेद्भिक्षुः, किंविशिष्टामित्यत आह- 'पगासपडिलेहणं' प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत्, एतदुक्तं भवति - "यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा 랑 क्रियते न तु महार्धमौल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारण ।
at
भ
H
स्प
।। ८२४ ॥