________________
go
of
ચરમ પોરિસીમાં એટલે કે પાદોન પોરિસીમાં એટલે કે પહેલા પ્રહરનો ચોથો ભાગ બાકી હોય ત્યારે પાત્રાની જા श्री मोध
પ્રતિલેખના કરવી. ટુંકમાં સ્વાધ્યાય કર્યા બાદ તે કાળે બે પાત્રોની પ્રતિલેખન કરે. (તે વખતે પાત્રક અને માત્રક એમ બે નિર્યુક્તિ
४ पात्रता .) ભાગ-૨
वृत्ति : इदानीं यदुक्तं 'चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणीयं' तत्र पौरुषी एव न ज्ञायते किंप्रमाणा ? ॥ ७१॥ म
अतस्तत्प्रतिपादनायाह - स्स ओ.नि. : पोरिसिपमाणकालो निच्छयववहारिओ जिणक्खाओ ।
निच्छयओ करणजुओ ववहारमतो परं वोच्छं ॥२८२॥ पौरुष्याः प्रमाणकालो द्विविधः, निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्र 'निश्चयतो' निश्चयनयाभिप्रायेण करणयुक्तःऔ गणितन्यायात्, अतः परं 'व्यावहारिकं' व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह - . ओ.नि. : अयणाईयदिणगणे अट्ठगुणेगट्ठिभाइए लद्धं ।
उत्तरदाहिणमाई पोरिसि पयसुज्झपक्खेवा ॥२८३॥ दक्खिणानयने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स च राशिरष्टभिर्गुण्यते,
For