________________
શ્રી ઓઘણું ચન્દ્ર, : પૂર્વે જે કહી ગયેલા કે “ચાર કાળમાં જે વિશેષતાઓ છે, તે આગળ કહીશું.’ હવે તે વિશેષતાને જ દેખાડતા નિયુક્તિ ન કહે છે. ભાગ-૨
मोधनियुति-६६0 : दार्थ : यार छ (१) होषित (सid वायत) (२) अर्थ (मी रात्र सवाय सत) (२) वैरात्रि (त्रिना l डरना संत सेवायत) (४) प्रामाति (२त्रिना योथा हम = प्रभात. सेवाय ते.) ॥ 930॥
આમાં પ્રાદોષિક કાલમાં બધા જ સાધુઓ સાથે સઝાય પઠાવે. બાકીના ત્રણ કાળોમાં એક સાથે સ્વાધ્યાય પઠાવે અથવા તો એકસાથે સ્વાધ્યાય ન પણ પઠાવે.
वृत्ति : इदानीं चतुर्णामपि कालादीनां कनकपतने सति यथा व्याघातो भवति तथा प्रदर्शयन्नाह - ओ.नि. : इंदियमाउत्ताणं हणंति कणगा उ सत्त उक्कोसं ।
वासासु य तिन्नि दिसा उउबद्धे तारगा तिन्नि ॥६६१॥ इन्द्रियैः-श्रवणादिभिरुपयुक्तानां 'घ्नन्ति' व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टेन सप्त, एतच्च वक्ष्यति, हा 'वासासु य तिन्नि दिस'त्ति 'वर्षासु' वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु यद्यालोकः शुद्ध्यति चक्षुषो न हा
कुड्यादिभिरन्तरितस्ततो गृह्यत एव कालः, अन्यथा व्याघात इति, एतद्विशेषविषयं द्रष्टव्यं, शेषेषु त्रिष्वाद्येषु कालेषु
1930