________________
वृत्ति : इदानीं नानात्वं प्रतिपादयन्नाह - श्री मोध-त्यु नियुति ओ.नि. : निसीहिया नमुक्कारं आसज्जावडपडणजोइक्खे । ભાગ-૨
अपमज्जियभीए वा छीए छिन्नव कालवहो ॥६५५॥ ॥ ७२३॥ म
कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोक्कारं' नमो ण खमासमणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि कालो व्याहन्यते, तथा आसज्जासज्जत्त्येवं तु यदि न ण स्स करोति ततो व्याहन्यते गृहीतोऽपि, तथा साधोः कस्यचिदावडणे-आभिट्टणे कालो व्याहन्यते, पतनं लेष्ट्वादेरात्मनो वा, स्स
ज्योतिष्कस्पर्शे वा व्याहन्यते, तथा यदि प्रमार्जयन् न प्रविशति ततश्च व्याहन्यते कालः, भीत:' त्रस्तो वा यदि भवति तथाऽपि व्याहन्यते, क्षुते वा व्याहन्यते, छिनत्ति वा-यदि मार्जारश्वादिस्तिर्यक् छिन्दन् व्रजति, ततश्चैभिरनन्तरोदितैः कालस्य वधो-भङ्गो भवतीति ।
यन्द्र. : वे मनुं ४ प्रतिपाइन ४२ता हे छ -
ઓઘનિર્યુક્તિ-૬૫૫ : કાલગ્રહણ કરીને ગુરુ પાસે પ્રવેશતો સાધુ જો નિશીહિ ન કરે તો પછી કાલનો વ્યાઘાત થાય तथा प्रवेश २तो मे नमो... न बोले तो यह रायेदो ५९ Musय तथा आसज्ज.... मे प्रभारी न तो
REEER
POTO 7
॥७२
॥