SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ श्री खोध નિર્યુક્તિ भाग-२ DI त्थ वृत्ति : इदानीं कालं गृह्णतः को विधिरित्यत आह - ओ.नि. : थोवावसेसियाए सञ्झाए ठाइ उत्तराहुत्तो । स्म चउवीसगदुमपुप्फियपुव्वग एक्केक्यदिसाए ॥ ६५२ ॥ ᄑ ॥ ७१७ ॥ म स्स स्तोकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निषीधिकां कृत्वा कालमण्डलके प्रविशति, ण ततश्चोत्तराभिमुखः कायोत्सर्गं करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छ्वासं चिन्तयति, पुनश्च नमस्कारेणोत्सार्य मूक एव ण | चतुर्विंशतिस्तवं लोगस्सुज्जोयकरं पठति मुखमध्ये, तथा 'दुमपुष्फियपुव्वगं 'ति द्रुमपुष्पिका - धम्मो मंगलं पुव्वगंति-, भ श्रामण्यपूर्वकं 'कहं नु कुज्जा सामन्नमित्यर्थः, एतच्च एकैकस्यां दिशि चतुर्विंशतिस्तवादि सामन्नपुव्वपज्जंतं कड्डुइ, भ ग दंडधारीवि उत्तराभिमुहस्स संठियस्स वामपासे पुव्वदिसाहुत्तो अग्गओ तेरिच्छं दंडगं धरेइ उद्घट्ठियओ, पुणो तस्स पुव्वाईसु दिसासु चलंतस्स दंडधारीवि तहेव भमति । JI यन्द्र. : असग्रहण २वानी शुं विधिछे ? ते हवे बतावे छे. ઓનિર્યુક્તિ-૬૫૨ : ટીકાર્થ : સંધ્યા થોડીક બાકી હોય, ત્યારે કાલમાંડલાનું પ્રમાર્જન કરીને નિસીહિ કરીને કાલમાંડલામાં પ્રવેશે. પછી ઉત્તર તરફ મુખ રાખીને કાયોત્સર્ગ કરે. તેમાં આઠ ઉચ્છ્વાસ પ્રમાણ પંચનમસ્કારનું ચિંતન કરે. A ओ म हा at स्स ॥ ७१७ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy