________________
નિર્યુક્તિ
ધર્મકથા કહેવા વગેરે દ્વારા ગુરુને વ્યાઘાત થયો હોય એટલે કે ગુરુ ધર્મકથાદિમાં પરોવાયેલા હોય તો ગુરુ પાછળથી श्रीमोध-त्यु
1 પ્રતિક્રમણની જગ્યાએ આવે. (એટલે કે બીજા બધા સાધુઓ પ્રતિ.માંડલીમાં ગોઠવાઈ જાય અને ગુરુ છેક છેલ્લે બધું કાર્ય
પતાવીને આવે. એ વાત આગળ કરશે.) ભાગ-૨
स ओ.नि. : सेसा उ जहासत्ती आपुच्छित्ताण ठंति सट्ठाणे । ॥८८॥
. सुत्तत्थझरणहेउं आयरिए ठियंमि देवसियं ॥६३८॥
शेषास्तु साधवो यथाशक्त्याऽऽपृच्छ्य गुरुं स्वस्थाने यथारत्नाधिकतयाऽऽवश्यकभूमौ तिष्ठन्ति, किमर्थं ?, भ 'सूत्रार्थक्षरणहेतोः' सूत्रार्थगुणनानिमित्तं तस्यामावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति, तत्र केचिदेवं भणन्त्याचार्याः यदुत भ| गते साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गेण तिष्ठन्ति, कायोत्सर्गस्थिताश्च ग्रन्थार्थान् चिन्तयन्तस्तिष्ठन्ति ग
तावद्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकमतिचारं चिन्तयति, तेऽपि गुरौ तथास्थिते तूष्णीभावेन कायोत्सर्गस्था एव दैवसिकमतिचारं चिन्तयन्ति । अन्ये त्वाचार्या एवं ब्रुवते, यदुत "ते साधवः सूत्रार्थं क्षरन्तस्तावत् तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, ततः सामयिकं पठित्वाऽतिचारं चिन्तयन्ति, आयरिओ अप्पणो अतियारं द्विगुणं चिंतइ, किंनिमित्तं ?, ते साहुणो बहुगं
ETONE
॥६९८॥