________________
श्री सोध
નિર્યુક્તિ
भाग-२
11 €42 11
त्थ
H
म
हा
ओ.नि.भा. :
ओ.नि. :
लोभातिरेगगहिअं अहव असुद्धं तु उत्तरगुणेहिं ।
एसावि होति जाया वोच्छं सि विहीए वोसिरणं ॥ ३०६ ॥ एगंतमणावाए अच्चित्ते थंडिले गुरुवइ ।
UT
आलए दोन्नि पुंजा तिद्वाणं सावणं कुज्जा ॥५९८॥
मूलगुणैः प्राणातिपातादिभिरशुद्धं यद्गृहीतं भक्तं पानकं वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः ' जाताया विधिना 'व्युत्सर्जनं' परित्यागं । सा च जाता किंविधे स्थण्डिले परिष्ठापनीया ?- एकान्ते 'अनापाते' भ लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे 'अणावायमसंलोए' इत्येवमादिके 'आलोगे' समे भूभागे, न गर्त्तादौ यत्र भ प्राघूर्णकादयः सुखेन पश्यन्ति, तत्र च तस्य भक्तस्य एकः 'पुञ्जः ' राशिः क्रियते, पुनश्च 'त्रिस्थानं' त्रयो वारा: श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायेन व्युत्सृष्टमित्यस्य ओ ज्ञापनार्थमिति । यत्पुनः साधुना लोभातिरेकेण गुडादिद्रव्यं मूर्च्छया गृहीतं अथवा यदशुद्धमुत्तरगुणैः- आधाकर्मादिभिः, इयमपि भिक्षा जातेत्युच्यते वक्ष्ये अस्या विधिना व्युत्सर्जनं परित्यागम् । पूर्वार्द्धं सुगमं, केवलमत्र द्वौ पुञ्जौ क्रियेते आलोके साधुनाम् ।
हा
॥ ६५२ ॥