SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ײ श्री सोध- त्यु નિર્યુક્તિ लाग-२ अहवावि अकरणाए उवट्ठियं जाणिऊण कल्लाणं । घट्टे दिति गुरू पसंगविणिवारणट्ठाए ॥ ३००॥ स ॥ ६४२ ॥ म UT विधिनोद्गमदोषादिरहितं सारासारविभागेन च यन्न कृतं पात्रके तद्विधिगृहीतं, तथा 'विधिभुक्तं' कटच्छेदेन प्रतरच्छेदादिना वा यद्भुक्तं तद्विधिभुक्तमुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च सत् यदतिरिक्तं संजातं भक्तं पानकं वा तद्भोक्तव्यं परिष्ठापनिकाकारेण कल्पते । अत्र च विधिगृहीते विधिभुक्ते चास्मिन् पदद्वये चत्वारो भङ्गका भवन्ति, ण स् तद्यथा - विहिगहिअं विहिभुत्तं एगो भंगओ, विहिगहिअं अविहिभुत्तं बिइओ भंगओ, अविहिगहिअं विहिभुत्तं तइओ स्स भंगओ, अविहिगहिअं अविहिभुत्तं चउत्थो भंगओ ॥ इदानीं भाष्यकृद् विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह - उद्गमदोषादिभिर्जढं त्यक्तं यत्तद्विधिगृहीतं, अथवा यद्वस्तु मण्डकादि यथैव यस्मिन् स्थाने पतितं भवति तत्तथैव नतु समारयति इत्येष ग्रहणविधिः । ' असुद्धपच्छायणे अविही' अशुद्धस्य उद्गमादिदोषान्वितस्य यद्ग्रहणं इदमविधिग्रहणं, अथवा गुडादेर्द्रव्यस्य मण्डकादिना प्रच्छाद्य यदेकस्मिन् पात्रकप्रदेशे स्थापनं तदविधिग्रहणमुच्यते । इदानीमविधिभोजनविधिभोजनयोः स्वरूपं प्रतिपादयन्नाह - काकभुक्तं श्रृगालभुक्तं तथा 'दवियरसं' द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम्' उत्थल्लपत्थल्लणेण भुक्तं 'एसो उ भवे अविही' इदं तु पूर्वोक्तमविधिना भुक्तमुच्यते, यथैव गृहीतं पात्रके तथैव भुञ्जतो विधिभुक्तमुच्यते । इदानीं भाष्यकृद् व्याख्यानयति, तत्राद्यावयवप्रतिपादनायाह-यथा का णं ॥ ६४२ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy