________________
श्री सोध-त्यु
अन्त्यमप्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि एवंविधेन परिणामेनोपविष्टो मण्डल्यां उपभुङ्क्ते यस्तथैव एष साधुः ।
शुद्धपरिणामत्वात् ससार उपविष्टः ससारश्चोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात्, एवमेव भङ्गत्रितयं योजनीयं, ભાગ-૨
" तत्र प्रथमो भङ्गः ससारो निविट्ठो ससारो उठ्ठिओ १, ससारो निविट्ठो असारो उट्ठिओ बिइओ भंगो २, असारो निविट्ठो
ससारो उठ्ठिओ तइओ ३, असारो निविट्ठो असारो उठ्ठिओ एस चउत्थो ४, सारश्चात्र ज्ञानादि, आदिग्रहणादर्शनं चारित्रं ॥१७॥ म चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते । अत्र च समुद्रवणिजा दृष्टान्तः ॥ एगो समुद्दवणिओ बोहित्थं
" भंडस्स भरिउं ससारो गओ, ससारो य पउरं हिरन्नाइ विढवेऊण आगओ । अण्णो पुण ससारो भंडं गहेऊण गओ निस्सारो
| आगओ, कवडियाएवि रहिओ, तंपि पुव्विल्लयं हारेऊण आगओ । अण्णो असारो अंगबीओ णिहिरणो गओ ससारो भ आगओ पभूयं विढवेऊण । अण्णो पुण असारो हिरण्णरहिओ गओ असारो चेव आगओ कवडियाएवि रहिओ ॥ एवं | साधोरपि सारासारयोजना कर्त्तव्या वणिग्न्यायेन ।
ચન્દ્ર. : ઓઘનિર્યુક્તિ-૫૬૮: ટીકાર્થ : ઉદ્ગમદોષોથી શુદ્ધ, ઉત્પાદના દોષોથી શુદ્ધ અને એષણાદોષથી રહિત એવા ગોળ વગેરે રૂપ ભોજનને સાધારણ તરીકે ન જાણતો સાધુ, અત્યંત દુષ્ટ ભાવથી વધુ પ્રમાણમાં જાતે ગ્રહણ કરતો એ સાધુ
અપ્રધાન = જ્ઞાન દર્શન-ચરિત્રની અપેક્ષાએ અસાર થાય છે. (આશય એ છે કે આખી માંડલીમાં જે આ ભોજનવાળુ પાત્રુ વૈ ફરતું હોય તેમાંથી દરેક સાધુએ ઉચિત માપમાં જ વસ્તુ લેવી જોઈએ કે જેથી એ વસ્તુ બધાને સરખા ભાગે મળી રહે. આમ
॥१७॥