________________
HE'
श्रीमोध-त्यु નિર્યુક્તિ ભાગ-૨
र
॥१६॥
अंतंतं भोक्खामित्ति बेसए भुंजए य तह चेव । एस ससारनिविट्ठो ससारओ उठ्ठिओ साहू ॥५७३॥ एमेव भंगतिअं जोएयव्वं तु सारनाणाई ।
तेण सहिओ ससारो समुद्दवणिएण दिटुंतो ॥५७४॥ उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं 'साधारणं' सामान्यमेतद्गुडादि अजानान:-अतिमात्रं दुष्टेन भावेन आददानः योऽसौ पतद्ग्रहो भ्रमति तस्मात्साधुः 'असारकः' अप्रधानो ज्ञानदर्शनचारित्राण्यङ्गीकृत्यासार: स भवति । तथा उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्रव्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवलं गुडादेराददानः साधुर्भवति 'ससार:' ज्ञानदर्शनचारित्रसारवान् भवति । कथं पुनरसार: साधुर्भवति ? अत आह-उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्गुडादिद्रव्यमित्येवमजानन् दुष्टेन भावेनाददानः साधुः स्तेयं करोति ततोऽसारोऽसौ । स कथं पुनः ससार: साधुर्भवति ? उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं 'साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मना स्वल्पमाददानः साधुनिर्जरां करोति अत: ससारो ज्ञानदर्शनचारित्रैरिति । इदानीं ससार: कदाचिद्भोजनार्थमुपविशन् भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदर्शयन्नाह - अन्त्यं-प्रान्त्यं वल्लचणकादि तदप्यन्त्यं-पर्युषितं चणकादि
SR
05
Fors
॥१६॥