________________
नियुक्ति
'ग्रहणे' कवलादाने प्रक्षेपे च सामाचारी पुनरियं द्विविधा भवति, तत्र ग्रहणं पात्रकविषये भवेत श्री मोष- त्यु
पात्रकात्कवलोत्क्षेपः, वदनविषयं च प्रक्षेपणं कवलस्य भवति । (भाग-२
यन्द्र. : अथवा मा महाविपिछे.
ઓઘનિર્યુક્તિ ભાષ્ય-૨૮૭: ટીકાર્થ : કવલને ગ્રહણ કરવામાં અને મુખમાં કવલનો પ્રક્ષેપ કરવામાં... આમ આ બે ॥ १२॥ मा
પ્રકારની સામાચારી છે. તેમાં ગ્રહણ પાત્રકમાં થાય, કેમકે પાત્રામાંથી કોળીયાને ઉંચકવાનો હોય છે. જયારે કોળીયાનો પ્રક્ષેપ મુખસંબંધી હોય છે. મોઢામાં કોળીયો નાંખવાનો હોય છે.
वृत्ति : तत्र पात्रकात्कथं भक्षयद्भिर्गृह्यते ? इत्येतत्प्रदर्शयन्नाह -
ओ.नि.भा. : कडपयरच्छेएणं भोत्तव्वं अहव सीहखइएणं । ओ
एगेण अणेगेहि व वज्जेत्ता धूमइंगालं ॥२८८॥ तत्र कटच्छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलकं छित्त्वाऽपनीयते, एवमसावपि भुङ्क्ते, तथा प्रतरच्छेदेन वा भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावद्भुङ्क्ते यावत्सर्वभोजनं निष्ठितं भवति, तच्चैकेन बहुभिर्वा भोक्तव्यं, वर्जयित्वा धूमाङ्गारकं द्वेषरागौ वर्जयित्वेत्यर्थः ।
100
।
॥१२॥