________________
श्रीमोध-त्यु નિર્યુક્તિ (भाग-२
સાધુઓના ભોજનમાં પણ વિધિ જાણવી. એ બે વચ્ચે જે કંઈક ભેદ છે. તેને હું કહીશ. (એક સાધુ એટલે માંડલીની બહાર વાપરનારા સાધુઓ. અને અનેક સાધુ એટલે ગોચરી માંડલીમાં વાપરનારા સાધુઓ. એમ અર્થ સમજવો.)
वृत्ति : आह-किं पुनः कारणं मण्डली क्रियते ?, उच्यते - ओ.नि. : अतरंतबालवुड्डा सेहाएसा गुरू असहुवग्गो ।
साहारणोग्गहाऽलद्धिकारणा मंडली होइ ॥५५५॥ अतरन्त इति ग्लानस्तत्कारणात्-तन्निमित्तं मण्डली भवति, “यतस्तस्य ग्लानस्य यद्येकः साधुर्वैयावृत्त्यं करोति ततस्तस्य तत्रैवाक्षणिकस्य सूत्रार्थहानिर्भवति, मण्डलीमध्ये तु कश्चित्किञ्चित्करोति, अत एतदर्थं मण्डली क्रियते येन भ बहवः प्रतिजागरका भवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, संच बहूनां मध्ये सुखेनैव कथं नु नाम वर्तेत ?, अतो " मण्डली भवति । वृद्धोऽप्येवमेव । सेहः-शैक्षकः स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते, आएसो-प्राघूर्णकस्तस्य चागतस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरेव मिलितैः कर्तुं शक्यते न त्वेकेन, गुरोश्च सर्वैरेवोपकर्तुं शक्यते न त्वेकेन सूत्रार्थपरिहानेः, तथा 'असहुवग्गो 'त्ति असमर्थो राजपुत्रादिः स च भिक्षामटितुं सुकुमारत्वान्न शक्नोति ततश्च सर्व एव मिलिता उपकुर्वन्ति, तस्मात् साधारणोग्गहा' साधारणश्चासावुपग्रहश्च
FREE
॥ ५८४॥
॥५८४॥