SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पडिलेहणं करेंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ २७३॥ ॥ ४८ ॥ म 'प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसंबद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, 'वाचयति' स कञ्चित्साधुं पाठयतीत्यर्थः, 'सयं पडिच्छति वा स्वयं प्रतीच्छति आत्मना वाऽऽलापकं दीयमानं प्रतीच्छति गृह्णाति । एतच्च वक्ष्यमाणं कुर्वन् षण्णामपि जीवनिकायानां विराधको भवति, अत आहपुढवी आऊक्काए तेऊवाऊवणस्सइतसाणं । 'पडिलेहणापमत्तो छण्हंपि विराहओ होइ ॥ २७४॥ श्री सोध- त्थु નિર્યુક્તિ भाग-२ म ण स्स भ स्स ओ.नि. सुगमा ॥ ચન્દ્ર: માત્ર પ્રત્યુપેક્ષણાના કાળમાં ઉપધિ વિપર્યાસ કરનારાને જ અનાચાર દોષ લાગે એવું નથી. પણ હવે કહેવાશે એ રીતે પણ વિપર્યાસ = અનાચાર દોષ લાગે. ઓઘનિર્યુક્તિ-૨૭૩ : ગાથાર્થ : પ્રતિલેખન કરતો સાધુ પરસ્પર કથા કરે, કે જનપદની કથા કરે કે પચ્ચક્ખાણ આપે. पाठ आये, } भते पाठ स्वीडअरे (खा अघी अनायार छे.) म हा at स्स 1180 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy