________________
श्री मोधनियुक्ति ભાગ-૨
॥ ५५॥
लाभेण जोजयंतो जइणो लाभंतराइयं हणइ । कुणमाणो य समाहिं सव्वसमाहिं लहइ साहू ॥५३६॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥५३७॥ होज्ज न व होज्ज लंभो फासुगआहारउवहिमाईणं । लाभो उ निज्जराए नियमेण अओ उ कायव्वं ॥५३८॥ वेयावच्चे अब्भुट्ठियस्स सद्धाए काउकामस्स ।
लाभो चेव तवस्सिस्स अद्दीणमणसस्स ॥५३९॥ वैयावृत्त्यं 'नियतं' सततं कुरुत, केषाम् ? - उत्तमान् गुणान् धारयतां साधूनां कुरुत । शेषं सुगमम् । किञ्च- 'प्रतिभग्नस्य' उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं, श्रुतमगुणनया, न तु वैयावृत्त्यचितं-बद्धं शुभोदयं नश्यति कर्म । किञ्च-'लाभेन' प्राप्त्या घृतादेः 'योजयन्' घृतादिलाभेन योजयन् कान् ?-यतीन्, लाभान्तरायं कर्म हन्ति । तथा
LEARNE
॥५५॥