SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ श्री मोधनियुक्ति ભાગ-૨ ॥ ५५॥ लाभेण जोजयंतो जइणो लाभंतराइयं हणइ । कुणमाणो य समाहिं सव्वसमाहिं लहइ साहू ॥५३६॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥५३७॥ होज्ज न व होज्ज लंभो फासुगआहारउवहिमाईणं । लाभो उ निज्जराए नियमेण अओ उ कायव्वं ॥५३८॥ वेयावच्चे अब्भुट्ठियस्स सद्धाए काउकामस्स । लाभो चेव तवस्सिस्स अद्दीणमणसस्स ॥५३९॥ वैयावृत्त्यं 'नियतं' सततं कुरुत, केषाम् ? - उत्तमान् गुणान् धारयतां साधूनां कुरुत । शेषं सुगमम् । किञ्च- 'प्रतिभग्नस्य' उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं, श्रुतमगुणनया, न तु वैयावृत्त्यचितं-बद्धं शुभोदयं नश्यति कर्म । किञ्च-'लाभेन' प्राप्त्या घृतादेः 'योजयन्' घृतादिलाभेन योजयन् कान् ?-यतीन्, लाभान्तरायं कर्म हन्ति । तथा LEARNE ॥५५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy