SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ ભાગ-૨ ॥ ५५॥ अह को पुणाइ नियमो एक्मि वमाणियंमि ते सव्वे । होंति अवमन्निया पूइए य संपूइया सव्वे ॥५३०॥ नाणं व दसणं वा तवो य तह संजमो य साहुगुणा । एक्के सव्वेसुवि हीलिएसु ते हीलिया होति ॥५३१॥ एमेव पूइयंमिवि एक्कंमिवि पूइया जइगुणा उ । थोवं बहूनिवेसं इइ नच्चा पूयइ मइमं ॥५३२॥ तम्हा जइ एस गुणो एक्कंमिवि पूइयंमि ते सव्वे । भत्तं वा पाणं वा सव्वपयत्तेण दायव्वं ॥५३३॥ सुगमा ।। यदा पुनरादरेण निमन्त्रयते तदायं महान् गुण:-सुगमा । अत्राह पर: - अथ कः पुनरयं नियमः ? यदुत एकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सर्व एव संपूजिता भवन्ति, न चैकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह-ज्ञानं दर्शनं च तपस्तथा PRESER ५५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy