________________
श्रीमोध-त्यु नियुति ભાગ-૨
॥५५॥ म
ગુરુની પાસે ભોજનને કે પાનને દેખાડે. ओ.नि.भा. : ताहे उ दुरालोइय भत्तपाण एसणमणेसणाए उ ।
से अहवा अणुग्गहादीउ झाएज्जा ॥२७४॥ ततः कदाचिट्ठरालोचितं भक्तपानं भवति, 'नट्टं वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित्सूक्ष्मः कृतो भवति, अनेषणादोषो वा कश्चिदजानता कृतः, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं-नमस्कारं ध्यायेत्, अथवा 'अणुग्गहादीउत्ति अथवाऽनुग्रहादि ध्यायेत्, 'जइ मे अणुग्गहं कुज्जा साहू होज्जामि तारिओ' इत्येवमादि गाथाद्वयं (दशवै.अध्य.५ उद्दे.१, गा. ९४-९५) कायोत्सर्गस्थो विशुद्ध्यर्थं ध्यायेत्, उत्सार्य च कायोत्सर्गं ततः स्वाध्यायं प्रस्थापयेत्।
यन्द्र. : ओधनियुजित माध्य-२७४ : टीर्थ : त्या२ ५छी ४२j ? मे पाउता छ : साधुझे मो४न l આલોવ્યા તો ખરા, પરંતુ ક્યારેક એ સારી રીતે આલોવ્યા ન હોય. નાચતા - વળતા - ચંચળતા પૂર્વક આલોચના કરી હોય... એ બધા પ્રકારે આલોચના કરી હોય. તથા ક્યારેક સૂક્ષ્મ એષણાદોષ સેવાયેલો હોય અથવા તો અજાણતા સાધુ વડે ओ (भोटो) भनेहोष सेवायेसो होय.
॥ ५५०॥