________________
મા
म म
॥४४॥
|
આ એના કરતા હાથની પાતળી, અસ્પષ્ટ રેખાઓ જોવા માટે વધુ પ્રકાશ જોઈએ એવું અનુભવસિદ્ધ છે. એટલે આ મત ત્રીજામત श्री मोध
કરતાંય વધારે પ્રકાશમાં પ્રતિલેખના કરવાનું વિધાન કરે છે.) નિર્યુક્તિ ન ભાગ-૨
वृत्ति : सिद्धान्तवाद्याह - ओ.नि. : एते उ अणाएसा अंधारे उग्गए विहु न दीसे ।
___ मुहरयनिसिज्जचोले कप्पतिगदुपट्टथुई सूरो ॥२७१॥ । एते सर्व एव 'अनादेशाः' असत्पक्षाः, यतः 'अंधारे उग्गएविहु न दीसे' अन्धारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न | दृश्यन्ते तस्मादसत्पक्षोऽयं, शेषं पक्षत्रयं सान्धकारत्वादेव दूषितमेव द्रष्टव्यं, तत्कस्यां वेलायां प्रत्युपेक्षणा कार्या ? इत्यत |
आह -'मुहरयनिसिज्जचोले कप्पतिगदुपट्टथुई सूरो' 'मुख' इति मुखवस्त्रिका 'रय' इति रजोहरणं 'निसिज्जा' रजोहरणस्योपरितनपट्टो 'चोले 'त्ति चोलपट्टकः 'कप्पतिग'त्ति एक औणिको द्वौ सौत्रिकी, 'दुपट्ट'त्ति संस्तारकपट्ट उत्तरपट्टश्च 'थुइ'त्ति प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचारित्रार्थं स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकादीनां प्रत्यपेक्षणासमाप्त्यनन्तरं यथा सूर्य उगच्छति एष प्रत्यपेक्षणाकालविभाग इति ।
यन्द्र. : सिद्धान्तवाही हे छे.
E
PRE TO HE