SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्री खोध- न्यु નિર્યુક્તિ भाग-२ ॥ ५१२ ॥ ण स प भ म्म वृत्ति : इदानीं लोकोत्तराप्रशस्तभावप्रतिपादनायाह ओ.नि. : वन्नबलरूवहेउं आहारे जो तु लाभि लब्धंते । - अतिरेगं न उ गिण्हइ पाउग्गगिलाणमाईणं ॥ ५०१॥ जह सा हिरण्णमाईपरिहीणा होइ दुक्खआभागी । एवं तिगपरिहीणो साहू दुक्खस्स आभागी ॥५०२॥ आयरियगिलाणट्ठा गिहइ न महंति एव जो साहू । नो वन्नरूवहेउं आहारे एस उ पसत्थो ॥ ५०३ ॥ वर्णबलरूपहेतुमाहारयति यश्च लाभे क्षीरादौ लभ्यमाने सति प्रायोग्यं ग्लानादीनामतिरिक्तं न गृह्णाति । यथा गृहस्था हिरण्यादिपरिहीणा संजाता दुःखभागिनी च जाता एवं साधुरपि त्रिकेण ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखस्य आभागी भवति । उक्तो लोकोत्तराऽप्रशस्तः, इदानीं लोकोत्तरप्रशस्तभावप्रदर्शनायाह - आचार्यादीनामर्थाय गृह्णाति, न ममेदं योग्यं किन्त्वाचार्यादेः, एवं यः साधुर्गृह्णाति, शेषं सुगमं । उक्तो लोकोत्तरः प्रशस्तो भावः, उक्तं भावद्वारम् ॥ 阿 ר स प्र UT स्म ओ म हा ॥ ५१२ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy