________________
श्री खोध- न्यु
નિર્યુક્તિ
भाग-२
॥ ५१२ ॥
ण
स
प
भ
म्म
वृत्ति : इदानीं लोकोत्तराप्रशस्तभावप्रतिपादनायाह
ओ.नि. : वन्नबलरूवहेउं आहारे जो तु लाभि लब्धंते ।
-
अतिरेगं न उ गिण्हइ पाउग्गगिलाणमाईणं ॥ ५०१॥ जह सा हिरण्णमाईपरिहीणा होइ दुक्खआभागी । एवं तिगपरिहीणो साहू दुक्खस्स आभागी ॥५०२॥ आयरियगिलाणट्ठा गिहइ न महंति एव जो साहू । नो वन्नरूवहेउं आहारे एस उ पसत्थो ॥ ५०३ ॥
वर्णबलरूपहेतुमाहारयति यश्च लाभे क्षीरादौ लभ्यमाने सति प्रायोग्यं ग्लानादीनामतिरिक्तं न गृह्णाति । यथा गृहस्था हिरण्यादिपरिहीणा संजाता दुःखभागिनी च जाता एवं साधुरपि त्रिकेण ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखस्य आभागी भवति । उक्तो लोकोत्तराऽप्रशस्तः, इदानीं लोकोत्तरप्रशस्तभावप्रदर्शनायाह - आचार्यादीनामर्थाय गृह्णाति, न ममेदं योग्यं किन्त्वाचार्यादेः, एवं यः साधुर्गृह्णाति, शेषं सुगमं । उक्तो लोकोत्तरः प्रशस्तो भावः, उक्तं भावद्वारम् ॥
阿
ר
स
प्र
UT
स्म
ओ
म
हा
॥ ५१२ ॥