SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ BER શ્રી ઓઘનિર્યુક્તિ ભાગ-૨ | ॥ ५१०॥ मुहधोवण दंतवणं अदागाईण कल्ल आवासं । पुव्वण्हिकरणमप्पण उक्कोसयरं च मज्झण्हे ॥४९८॥ तणकट्ठहारगाणं न देइ न य दासपेसवग्गस्स । न य पेसणे निउंजइ पलाण हिय हाणि गेहस्स ॥४९९॥ बिइयस्स पेसवग्गं वावारेऊण पेसणे कम्मे । काले देआहारं सयं च उवजीवई इड्डी ॥५००॥ सुगमाः नवरं 'बाउसिआ' विहूसणसीला । मुखधावनं करोति तथा 'कल्लत्ति कल्यपूपकम् आवश्यक पूर्वाह्ने करोत्यात्मन उत्कृष्टतरं च घृतपूर्णादि मध्याह्ने भक्षयत्येकाकिनी । तृणकाष्ठहारकाणां न किञ्चिद्ददाति दासवर्गस्य तथा प्रेष्यो यः कश्चित्प्रेष्यते तद्वर्गस्य च न किञ्चिद्ददाति, न च 'प्रेषणे कार्ये नियुक्ते कर्मकरान्, ततश्च भोजनादिना विना 'पलाणा' नष्टा हृतं च यत्किञ्चिद्गृहे रिक्थमासीत्, एवं हानिर्जाता गेहस्य, तत्रायं लौकिकोऽप्रशस्तो भावः । इदानीं लौकिकप्रशस्तभावप्रतिपादनायाह - द्वितीयस्य या भार्या सा प्रेष्यवर्गं प्रेषणे कार्ये व्यापार्य कर्मणि च त्रिविधे काले च तेषामाहारं ददाति स्वयं च काले आहारमुपजीवति ऋद्धिं च उपजीवति । अयं च लौकिकोऽत्र प्रशस्तो भाव उक्तः, PERSEF F ॥५१०॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy