________________
FER'
॥ ५०२॥
તે જ સ્ત્રીના ૫૭ ભાગો સુકાય એટલે ભિક્ષા ગ્રહણ કરાય. श्रीमोध-त्थु नियुति ओ.नि. : एमेव होइ पुरिसे दुगाइछट्ठाण पज्जवसिएसुं । ભાગ-૨
अपुमं तु तिभागाई सत्तमभागे अवसिते उ ॥४९५॥ एवमेव पुरुषस्य द्वयोर्भागयोः प्रारब्धं षट्स्थानपर्यवसितेषु भागेषु संतिष्ठते , एतदुक्तं भवतिण तरुणपुरुषस्योष्णकाले भागद्वये शुष्के सति गृह्यते, तथा तस्यैव तरुणस्य शीतकाले त्रिषु भागेषु शुष्केषु सत्सु भिक्षा स गृह्यते, तथा तस्यैव तरुणस्य वर्षाकाले चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं, तथा मध्यमपुरुषस्योष्णकाले त्रिषु भागेषु | भ शुष्केषु सत्सु ग्रहणं भवति, तस्यैव मध्यमस्य हेमन्तकाले चतुर्यु भागेषु शुष्केषु सत्सु ग्रहणं, तथा तस्यैव मध्यमस्य भ | वर्षाकाले पञ्चसु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, तथा वृद्धपुरुषस्योष्णकाले चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं ग कर्त्तव्यं तथा तस्यैव वृद्धस्य हेमन्तकाले पञ्चसु भागेषु शुष्केषु सत्सु ग्रहणं, तस्यैव वृद्धस्य वर्षाकाले षट्सु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं । नपुंसकस्य पुनस्त्रिभागेष्वारब्धं सप्तमभागे अवसिते सति संतिष्ठते, एतदुक्तं भवतिसर्वस्मिन् हस्ते शुष्के सति ग्रहणं कर्त्तव्यं भवति, अत्र चेयं भावना-तरुणनपुंसकस्योष्णकाले त्रिषु भागेषु शुष्केषु भिक्षाग्रहणं कल्पते, तस्यैव तरुणनपुंसकस्य हेमन्तकाले चतुर्षु भागेषु शुष्केषु भिक्षाग्रहणं, तस्यैव च वर्षाकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, मध्यमनपुंसकस्योष्णकाले चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं, तस्यैव च हेमन्तकाले पञ्चसु भागेषु
24NE
||५०२॥