SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ भाग-२ मो णं म ॥ ४६४ ॥ म प स्स વાગવાથી કે સાપથી આત્મવિરાધના થાય. અને તે દાતાના શરીરનો વિનાશ થાય એટલે તે દાતાને કે એ વિનાશ જોનારા અન્યને મિથ્યાત્વની પ્રાપ્તિ થાય. (આ જૈન સાધુઓના કારણે મને તકલીફ પડી, એવા વિચારથી તેઓ મિથ્યાત્વ પામે.) તથા શાસનની નિંદા થાય કે આ સાધુઓનો આટલો પણ પ્રભાવ નથી કે જેથી તેઓ દાતારની રક્ષા કરનારા બને. ગમન દ્વાર પૂર્ણ થયું. ओ वृत्ति : इदानीं ग्रहणद्वारप्रतिपादनायाह - ओ.नि. : नीयदुवारुग्घाडकवाडठिय देह दारमान्ने । इडुरपत्थियलिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७८ ॥ 'नीयदुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न, किन्तु पिहितकपाटं, तत्रापि न गृह्णाति तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्णं वान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इडुरं गन्त्र्याः संबन्धि तेन तिरोहिते, पत्थिका - बृहती पिठिका तया वा तिरोहिते अलिन्दं कुण्डकं तेन वा तिरोहिते द्वारे सति एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य वी गृह्यतेऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्णाति तं प्रदेशं प्राप्तस्य 'अपडिलेह'त्ति यतः प्रत्युपेक्षणा न शुद्ध्यति CT णं म स्स भ ओ म at स्प ॥ ४६४ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy