________________
श्री सोध
નિર્યુક્તિ
भाग-२
मो
णं
म
॥ ४६४ ॥ म
प
स्स
વાગવાથી કે સાપથી આત્મવિરાધના થાય. અને તે દાતાના શરીરનો વિનાશ થાય એટલે તે દાતાને કે એ વિનાશ જોનારા અન્યને મિથ્યાત્વની પ્રાપ્તિ થાય. (આ જૈન સાધુઓના કારણે મને તકલીફ પડી, એવા વિચારથી તેઓ મિથ્યાત્વ પામે.) તથા શાસનની નિંદા થાય કે આ સાધુઓનો આટલો પણ પ્રભાવ નથી કે જેથી તેઓ દાતારની રક્ષા કરનારા બને. ગમન દ્વાર પૂર્ણ થયું.
ओ
वृत्ति : इदानीं ग्रहणद्वारप्रतिपादनायाह -
ओ.नि. :
नीयदुवारुग्घाडकवाडठिय देह दारमान्ने । इडुरपत्थियलिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७८ ॥
'नीयदुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न, किन्तु पिहितकपाटं, तत्रापि न गृह्णाति तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्णं वान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इडुरं गन्त्र्याः संबन्धि तेन तिरोहिते, पत्थिका - बृहती पिठिका तया वा तिरोहिते अलिन्दं कुण्डकं तेन वा तिरोहिते द्वारे सति एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य वी गृह्यतेऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्णाति तं प्रदेशं प्राप्तस्य 'अपडिलेह'त्ति यतः प्रत्युपेक्षणा न शुद्ध्यति
CT
णं
म
स्स
भ
ओ
म
at
स्प
॥ ४६४ ॥