SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ f શ્રી ઓઘ नामग्रहणैषणा सुगमा, तत्र स्थापनाग्रहणैषणा द्विविधा-सद्भावस्थापनाग्रहणैषणा चित्रकर्मणि साधुम्रहणैषणां कुर्वन् । નિર્યુક્તિ दर्श्यते, असद्भावस्थापनाग्रहणैषणाऽक्षादिषु । तत्र द्रव्यग्रहणैषणा आगमतो नोआगमतश्च, आगमतो ભાગ-૨ ग्रहणैषणापदार्थज्ञः, तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तथा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यगहणैषणायां वानरयूथं, भावग्रहणैषणायां तु स्थानादीनि भवन्ति, एतदुक्तं भवति-भावग्रहणैषणां कुर्वन् विवक्षिते स्थाने तिष्ठति, ॥४२२॥ म दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायां, तत्र द्रव्यग्रहणैषणायामिदमाख्यानकम् - एकं वणं तत्थ वानरजूहं परिवसइ, कालेण य तं परिसडियपंडुपत्तं जायं, ." ताहे जूहवई भणइ-अण्णं वणं गच्छामो, तत्थ तेसिं जूहवई अण्णवणपरिक्खणत्थं दोन्नि व तिन्नि व पंच व सत्त व | भ पयट्टइ, वच्चह वणंतरे जोएह, ताहे गया एगं वणसंडं पासंति पउरफलपुष्फ, तस्स वणस्स मज्झे एगो महद्दहो, तं दद्रुण भ हट्ठतुट्ठा गया जूहवइणो साहति ताहे सो जूहवई सव्वेहि समं आगओ ताहे तं वणं रुक्खेण रुक्खं पलोएइ, ताहे तं वणं सुद्धं, तेण भणिया - खायह वणफलाइं, जाहे ते तत्थ धाया ताहे पाणियं गया, ताहे सो जूहवई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरताणि पयाणि दीसंति नीसरंताणि न दीसंति, ताहे सो भणइ-एस दहो सावाओ ता मा एत्थ तीरट्ठिआ मज्झे वा उयरिय पाणियं पियह किंतु नालेण पियए, तत्थ जेहिं सुयं तस्स वयणं ते पुष्फफलाणं आभागिणो जाया, जेहिं न सयं तस्स, ते रुक्खेहिंतो तस्सि दहे जंपाउ दिति ण चेव उत्तरंति तेण अणाभागिणो जाता, एवं चेव आयरिओ
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy