________________
श्री मोध
નિર્યુક્તિ
ભાગ-૨
॥४१८॥ मा
कोंकणरूवविउव्वण अंबिल छड्डेमऽहं पियसु पाणं । छडेहित्ति य बिइओ तं गिण्ह मुणित्ति उवओगं ॥२३३॥ तण्हाछुहाकिलंतं दट्टणं कुंकणो भणइ साहुं । उज्झामि अंबकंजिय अज्जो गिण्हाहि णं तिसिओ ॥२३४॥ सोऊण कोंकणस्य य वयणं साहू इमं विचिंतेइ । गविसणविहिए निउणं जह भणि सव्वदंसीहिं ॥२३५॥ गविसणगहणकुडंगं नाऊण मुणी उ मुणियपरमत्थो । आहडरक्खणहेउं उवउंजइ भावओ निउणं ॥२३६॥ उक्कोसदव्वखित्तं च अरण्णं कालओ निदाहो उ । भावे हट्ठपहट्ठो हिट्ठा उवरि च उवओगो ॥२३७॥
" PERSEE
॥४१८॥