SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ भा श्री मोध નિર્યુક્તિ કરી ભાગ-૨ ॥४०६|| म कयं असूहं च नलवणं हरियं जायं, ताहे जूहवइणा दिटुं, निवारेइ नियकलहगे, जहा विदियमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणह पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला, तं न (तन्न), अण्णयावि जेण कारणेन बहुयं पाणियं हुंतं, न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह-विणासं समागच्छिह, एवं भणिए जे तत्थ ट्ठिया ते पउरणपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मंति अंकुसपहारेहिं । एस बितिओ दिटुंतो ॥ एसा दव्वगवेसणा, इमा य भावगवेसणा-लोगुत्तमण्हवणाइसु मिलियाणं साहूणं केणइ सावएणं भद्दएणं वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो दटुं भद्दएण कयं, तत्थ य अणेगे निमंतिआ अण्णाण य पभूयं दिज्जइ, सो य भद्दओ चिंतेइ-एयं दद्रुण साहूणो आगमिस्संति, आयरिएण तं नायं, ततो साहूणो निवारिता, |मा तेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतकुलपंतकुलेसु हिंडंति, अरिहंताणं भ| च आणा आराहिआ परलोगे य महंताणं सुहाणं आभागिणो जाया । जेहिं पुण ण सुयं ते तहिं भोयणे गया अरहंताणं आणाभंगो कओ अणेगाणं च जम्ममरणाणं आभागिणो जाया ॥ ERBE85 ચન્દ્ર,ઃ આમ આ બધા શિષ્યો તો આચાર્યના દોષથી આવા પ્રકારના થાય છે. જયારે આ શિષ્યો પોતાના દોષથી આવા भने छे. प्रश्न : ओछ? 8 पोताना ४ घोषयी मावा बने छ ? FOTO HE ॥४०|
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy