________________
भा
श्री मोध
નિર્યુક્તિ કરી
ભાગ-૨
॥४०६||
म
कयं असूहं च नलवणं हरियं जायं, ताहे जूहवइणा दिटुं, निवारेइ नियकलहगे, जहा विदियमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणह पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला, तं न (तन्न), अण्णयावि जेण कारणेन बहुयं पाणियं हुंतं, न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह-विणासं समागच्छिह, एवं भणिए जे तत्थ ट्ठिया ते पउरणपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मंति अंकुसपहारेहिं । एस बितिओ दिटुंतो ॥ एसा दव्वगवेसणा, इमा य भावगवेसणा-लोगुत्तमण्हवणाइसु मिलियाणं साहूणं केणइ सावएणं भद्दएणं वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो दटुं भद्दएण कयं, तत्थ य अणेगे निमंतिआ अण्णाण य पभूयं दिज्जइ, सो य भद्दओ चिंतेइ-एयं दद्रुण साहूणो आगमिस्संति, आयरिएण तं नायं, ततो साहूणो निवारिता, |मा तेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतकुलपंतकुलेसु हिंडंति, अरिहंताणं भ| च आणा आराहिआ परलोगे य महंताणं सुहाणं आभागिणो जाया । जेहिं पुण ण सुयं ते तहिं भोयणे गया अरहंताणं आणाभंगो कओ अणेगाणं च जम्ममरणाणं आभागिणो जाया ॥
ERBE85
ચન્દ્ર,ઃ આમ આ બધા શિષ્યો તો આચાર્યના દોષથી આવા પ્રકારના થાય છે. જયારે આ શિષ્યો પોતાના દોષથી આવા भने छे.
प्रश्न : ओछ? 8 पोताना ४ घोषयी मावा बने छ ?
FOTO HE
॥४०|