________________
નિયુક્તિ ની
।
श्रीमोध-थु
द्रव्यतस्तावद् 'इमा' वक्ष्यमाणलक्षणा । का चासौ वक्ष्यमाणा?, सोच्यते-वसंतपुरं नयरं, जियसत्तू राया, धारिणी देवी,
सा य अत्तणो चित्तसभं अइगया कणगपिट्ठिमिगे पासइ, सा य गुग्विणी, तेसु कणगपिट्ठिमिगेसु दोहलो समुप्पण्णो, ભાગ-૨
चिंतेइ य-धन्नाओ ताओ जाओ एएसिं चम्मेसु सुवंति मंसाणि य खायंति, सा तेणं डोहलेणं अणवणिज्जंतेण दुब्बला
जाया, रण्णा य पुच्छिया, कहियं च तीए, ताहे रण्णा पुरिसा आणत्ता, वच्चह कणगपिटे मिगे गिण्हह, तेसिं पुण ॥ ४०५॥ म मिगाणं सीवण्णिफलाणि आहारो, तया य सीवण्णीणं अकालो फलस्स, ताहे कित्तिमाणि कणिकाफलाणि काउं गया
अडवीए, तत्थ य पुंजयपुंजया सीवण्णीणं हिट्ठा ठवंति, ताहे कुरंगेहिं दिटुं, गया य जूहवइस्स साहेति, ताहे ते मिगा | आगया, जो सो तेसिं अहिवई सो भणइ-अच्छह तुब्भे, पेच्छामि ताव अत्तणा गंतुं, दिटुं च तेणं, कहियं च ताणं जहा भ केणइ धुत्तिमा कया अम्ह गहणत्थं, जेण अकालो सीवण्णिफलाणं, अह भणह-अकालेवि हवंति चेव फलाणि, तं|
सच्चं, किंतु ण पुंजपुंजया होंति, अह भणह वातेण तहा कया तण्ण, जओ पुरावि एवमेव वाया वायंता न उण | पुंजपुंजएहि फलाइं कयाइ ठियाणि ता ण गच्छामो तत्थ, एवं भणिए केइ तत्थ ठिया, अण्णे पुण असद्दहंता गया, तत्थ य बंधमरणाई पाविया, जे उण ठिया ते सच्छंदं वणेसु सुहं मोदंते । एस एगो दिटुंतो,
बीओ भण्णइ-एक्को राया, तेण य हत्थिगहणत्थं पुरिसा भणिया, जहा गिण्हह हत्थी, ते भणंति-जत्थ हत्थी चरंति वी तं नलवणं सुक्कं गिम्हकालेण, तो तत्थ अरण्णे अरहट्टो कीरउत्ति, राइणा तहत्ति पडिवण्णं, तेहिपि तत्थ गंतूण तहत्ति
44NE
॥४०५॥