________________
માત્ર ઉત્તરાર્ધનો અર્થ આ પ્રમાણે છે કે જેમ મોટા જંગલમાં હરણિયાના વંદના અધિપતિ વડે છૂટા છોડી મૂકાયેલા હરણિયાના श्रीमोध-त्यु
બચ્ચાઓ વિનાશ પામે. તેમ આ સાધુઓ પણ વિનાશ પામે. नियुक्ति ભાગ-૨
एवं तावदाचार्यदोषेणैवंविधा भवन्ति, एते तु स्वदोषेण भवन्ति, के च ते ?, अत आह -
ओ.नि. : गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । ॥४०४॥ मा
सारणवारणचइया पासत्थगया पविहरंति ॥४५०॥ गच्छे केचित्पुरुषा निरुद्धाः सन्तः शकुनीव पञ्जरान्तरनिरुद्धा, ते 'सारणवारणचइया' सारणं-प्रसर्पणं संयमे तेन भ 'सृ गतौ' इत्यस्येदं रूपं अथवा सारणं-स्मारणं वा संयमविषयं, वारणं-दोषेभ्यो निवारणमिति एवं निरुद्धाः सन्तः । 'चइत्ता' त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति । तथा-'जह सागरंमि०' गाहा सुगमा, ‘एवं गच्छसमुद्दे' गाहा सुगमा।
तिविहोवघायभूयं परिहरमाणो गवेसए पिंडं।
दुविहा गवेसणा पुण दव्वे भावे इमा दव्वे ॥४५१॥ एवं त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातभूतं पिण्डं 'परिहरन्' परित्यजन्, किं कुर्वीत ? अत आह 'गवेसए' गवेषयेद्-अन्वेषयेत्, कं ?-तमेव 'पिण्डं' संयमोपकारिणं । इदानीं सा गवेषणा द्विविधा-द्रव्यतो भावतश्च,
44 AM
४०४॥