SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ માત્ર ઉત્તરાર્ધનો અર્થ આ પ્રમાણે છે કે જેમ મોટા જંગલમાં હરણિયાના વંદના અધિપતિ વડે છૂટા છોડી મૂકાયેલા હરણિયાના श्रीमोध-त्यु બચ્ચાઓ વિનાશ પામે. તેમ આ સાધુઓ પણ વિનાશ પામે. नियुक्ति ભાગ-૨ एवं तावदाचार्यदोषेणैवंविधा भवन्ति, एते तु स्वदोषेण भवन्ति, के च ते ?, अत आह - ओ.नि. : गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । ॥४०४॥ मा सारणवारणचइया पासत्थगया पविहरंति ॥४५०॥ गच्छे केचित्पुरुषा निरुद्धाः सन्तः शकुनीव पञ्जरान्तरनिरुद्धा, ते 'सारणवारणचइया' सारणं-प्रसर्पणं संयमे तेन भ 'सृ गतौ' इत्यस्येदं रूपं अथवा सारणं-स्मारणं वा संयमविषयं, वारणं-दोषेभ्यो निवारणमिति एवं निरुद्धाः सन्तः । 'चइत्ता' त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति । तथा-'जह सागरंमि०' गाहा सुगमा, ‘एवं गच्छसमुद्दे' गाहा सुगमा। तिविहोवघायभूयं परिहरमाणो गवेसए पिंडं। दुविहा गवेसणा पुण दव्वे भावे इमा दव्वे ॥४५१॥ एवं त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातभूतं पिण्डं 'परिहरन्' परित्यजन्, किं कुर्वीत ? अत आह 'गवेसए' गवेषयेद्-अन्वेषयेत्, कं ?-तमेव 'पिण्डं' संयमोपकारिणं । इदानीं सा गवेषणा द्विविधा-द्रव्यतो भावतश्च, 44 AM ४०४॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy