________________
श्रीमत्व मा छोडवा सेवा
ભાગ-૨
॥ २६॥ म
ટીકાર્થ : આરભટા પ્રત્યુપેક્ષણા ન કરવી. સંમર્દી ન કરવી. મોસલી રૂપ ત્રીજી પ્રત્યુપેક્ષણા ન કરવી. ચોથી પ્રસ્ફોટના ન કરવી. પાંચમી વિક્ષિપ્તા છોડવી. વેદિકા છોડવી. આ દ્વારગાથા છે.
वृत्ति : इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह - ओ.नि.भा.: वितहकरणं च तुरिअं अण्णं अण्णं च गिण्हणाऽऽरभडा ।
अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा ॥१६२॥ वितर्थ-विपरीतं यत्करणं तदारभटाशब्देनोच्यते, सा चारभटा प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपेक्षणा न कर्त्तव्येत्यर्थः, वा-विकल्पे, इयं वाऽऽरभटोच्यते यदुत त्वरितमाकुलं यदन्यान्यवस्तुग्रहणं तदारभटाशब्देनोच्यते, सा च प्रत्युपेक्षणा न कर्त्तव्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । 'आरभडे 'त्ति भणिअं, इदानीं संमर्दा व्याख्यायते, तत्राह-'अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा' अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिता: कोणा यत्र भवन्ति सा संमर्दोच्यते, सा प्रत्युपेक्षणा या तादृशी क्रिया न कार्या, निसीयण तत्थेव'त्ति तत्रैव-उपधिकायां उपविश्य यत्प्रत्युपेक्षणं करोति सा वा संमर्दोच्यते, सा च न कर्त्तव्या । 'संमद्दे 'ति भणिअं,