SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीसत्यु ओ.नि. : पमाणे काले आवस्सए य संघाडए य उवकरणे । નિયુક્તિ કે मत्तगकाउस्सग्गो जस्स य जोगो सपडिवक्खो ॥४१२॥ ભાગ-૨ प्रमाणं कतिवारा भिक्षार्थं प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले 'त्ति कस्यां वेलायां प्रवेष्टव्यं ?, भिक्षा गवेषणीया इत्यर्थः, 'आवस्सए'त्ति आवश्यकं-कायिकादिव्युत्सर्गं कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाडए 'त्ति ॥ २२॥ म ण सङ्घाटकयुक्तेन हिण्डनीयं नैकाकिना, 'उवगरणे'त्ति भिक्षामटता किं सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तग'त्ति स्स भिक्षामटता गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः भिक्षार्थं गच्छता उपयोगप्रत्ययः कार्यः, तथा च यस्य योग: -- भिक्षार्थं गच्छन्निदं वक्ति यस्य योगो-येन वस्तुना सह संबन्धो भविष्यति तद् ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो 'त्ति सर्व एवायं द्वारकलाप: सप्रतिपक्षोऽपि वक्तव्यः, सापवादोऽपीत्यर्थः । यन्द्र. : (१) ते गवेषौषमामतावातावारी 43 वी. मोधनियुजित-४१२ : टीअर्थ : (१) प्रभा : सीवार भिक्षा माटे नाणी शाय, घरोमा प्रवेशाय ? मे शे.. (२) आस : या राम गोयरी भाटे प्रवेश ? मेटभिक्षानो गवेष यो छ ? (3) आवश्य : भात्रु बगेरेनु व्युत्सईन [ मा भिक्षाटन - गवेष। २. PM ॥३२२॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy