SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्री भोध-त्यु નિર્યુક્તિ णं ભાગ-૨ ) જેના વડે ચારિત્ર વૃદ્ધિ પમાડાય તે રજોહરણાદિ ચારિત્રપિંડ આ પ્રશસ્તભાવપિંડ બાહ્ય અને અભ્યત્તર એમ બે પ્રકારે છે. (પુસ્તકાદિ એ બાહ્ય અને આત્મામાં પડેલું પુષ્કળ જ્ઞાનાદિ से अभ्यन्तर...) અપ્રશસ્ત પિંડનું અહીં કામ નથી. અહીં એને બાજુ પર મૂકીને પ્રશસ્તપિંડ વડે અધિકાર છે. ॥ १८॥ 58 O वृत्ति : अयं च भावपिण्ड: केन पिण्ड्यते ?-प्रचुरीक्रियते, शुद्धेनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं, स एव प्रशस्तो भावपिण्डः, कारणे कार्योपचारात्, ज्ञानादिपिण्डकारणमसौ, स चाहार एषणाशुद्धो ग्राह्यः, अनेन | संबन्धेनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्तं-'पिंडं च एसणं च वोच्छं' तत्र पिण्ड उक्तः, इदानीमेषणा प्रतिपाद्यते, अथवा स्वयमेवायं भाष्यकृत्सम्बन्धं करोति - ओ.नि.भा. : लित्तंमि भायणम्मी पिंडस्स उवग्गहो य कायव्यो । जुत्तस्स एसणाए तमहं वोच्छं समासेणं ॥२१२॥ लिप्ते भाजने सति ततः पिण्डस्योपग्रहो - ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ?-एषणायुक्तस्य, यन्द्र. : प्रश्न : मा भावपिंड ओना 43 विरत राय ? तैयार ४२राय ? पुषण राय ? RTO ॥ १८॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy