________________
આ કોઈ વિરાધના નથી” એવું ભૂલથી પણ ન વિચારવું. હા ! શ્વાસોચ્છવાસાદિ અનિવાર્ય હોવાથી તેમાં દોષ નથી, પણ જયાં ના श्रीभोधનિર્યુક્તિ
1 એ વાયુની ઉત્પત્તિ અટકાવી શકાય, ત્યાં તો એ વાયુ નિષ્કારણ ઉત્પન્ન કરવામાં અવશ્ય દોષ લાગે જ.) ભાગ-૨) । वृत्ति : इदानीं मिश्र उच्यते, आह-किं पुनः कारणमिह मिश्रः पश्चाद्व्याख्यायते ?, उच्यते, अचित्तेनैव
स साधुर्व्यवहारं करोति, स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थं पश्चान्मिश्र उच्यते । ॥२२१॥
ओ.नि. : हत्थसयमेग गंता दइओ अचित्तो बिइए संमीसो ।
. तइयंमि उ सच्चित्तो बत्थी पुण पोरिसिदिणेहिं ॥३६२॥
अचित्तवायुभृतो इतिस्तरणार्थं गृह्यते, स च क्षेत्रतो हस्तशतमेकं यावद्गत्वाऽपि अचित्त एव, तोयं तीर्वाऽपि ततो | हस्तशतादूर्ध्वं द्वितीयहस्तशतप्रारम्भे मिश्रो भवति, तृतीयहस्तशतप्रारम्भे सचित्तो भवति, क्षेत्रमङ्गीकृत्य यावता क्षेत्रेण - मिश्रो भवति तथोक्तं, इदानीं कालमङ्गीकृत्य यावता कालेनाचित्तः सन् मिश्रः सचित्तो वा भवति तत्प्रदर्शयन्नाह-'बत्थी पुण पोरिसिदिणेहि ति तत्र बस्ति:-चर्ममयी खल्लोच्यते, सा चाचित्तवायोरापूरिता उत्कृष्टस्निग्धकाले पौरुषीमात्रं कालं यावत्तत्रस्थो वायुरचित्त एवास्ते, अयमत्र भावार्थ:-कालो हि द्विविधः-निद्धो लुक्खो य, तत्थ निद्धो कालो सपाणितो इयरो लुक्खो, तत्थ निद्धो तिविहो उक्कोसो मज्झिमो जहन्नो य, तत्थ उक्कोसनिद्धे काले एगं पोरिसी जाव बत्थी
BF HP
PETECTOR
PTOR
॥२२१॥