SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ આ કોઈ વિરાધના નથી” એવું ભૂલથી પણ ન વિચારવું. હા ! શ્વાસોચ્છવાસાદિ અનિવાર્ય હોવાથી તેમાં દોષ નથી, પણ જયાં ના श्रीभोधનિર્યુક્તિ 1 એ વાયુની ઉત્પત્તિ અટકાવી શકાય, ત્યાં તો એ વાયુ નિષ્કારણ ઉત્પન્ન કરવામાં અવશ્ય દોષ લાગે જ.) ભાગ-૨) । वृत्ति : इदानीं मिश्र उच्यते, आह-किं पुनः कारणमिह मिश्रः पश्चाद्व्याख्यायते ?, उच्यते, अचित्तेनैव स साधुर्व्यवहारं करोति, स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थं पश्चान्मिश्र उच्यते । ॥२२१॥ ओ.नि. : हत्थसयमेग गंता दइओ अचित्तो बिइए संमीसो । . तइयंमि उ सच्चित्तो बत्थी पुण पोरिसिदिणेहिं ॥३६२॥ अचित्तवायुभृतो इतिस्तरणार्थं गृह्यते, स च क्षेत्रतो हस्तशतमेकं यावद्गत्वाऽपि अचित्त एव, तोयं तीर्वाऽपि ततो | हस्तशतादूर्ध्वं द्वितीयहस्तशतप्रारम्भे मिश्रो भवति, तृतीयहस्तशतप्रारम्भे सचित्तो भवति, क्षेत्रमङ्गीकृत्य यावता क्षेत्रेण - मिश्रो भवति तथोक्तं, इदानीं कालमङ्गीकृत्य यावता कालेनाचित्तः सन् मिश्रः सचित्तो वा भवति तत्प्रदर्शयन्नाह-'बत्थी पुण पोरिसिदिणेहि ति तत्र बस्ति:-चर्ममयी खल्लोच्यते, सा चाचित्तवायोरापूरिता उत्कृष्टस्निग्धकाले पौरुषीमात्रं कालं यावत्तत्रस्थो वायुरचित्त एवास्ते, अयमत्र भावार्थ:-कालो हि द्विविधः-निद्धो लुक्खो य, तत्थ निद्धो कालो सपाणितो इयरो लुक्खो, तत्थ निद्धो तिविहो उक्कोसो मज्झिमो जहन्नो य, तत्थ उक्कोसनिद्धे काले एगं पोरिसी जाव बत्थी BF HP PETECTOR PTOR ॥२२१॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy