________________
वायुपूरितो अचित्तो होइ तदुवरि सो चेव बिइए पहरे मिस्सो होइ तदुवरि सो चेव तइए पहरे सचित्तो होइ, मज्झिमनिद्धे श्रीमोध-त्यु નિર્યુક્તિ
काले बत्थी वाउणाऽऽपूरिओ दो पोरिसीओ जाव अचित्तो होइ तदुवरि सो चेव तइयपहरे मीसो भवति तदुवरि सो चेव ભાગ-૨
चउत्थे पहरे सचित्तो होइ, जहण्णे निद्धे काले बत्थी वाउणाऽऽपूरिओ तिण्णि पहरे जाव अचित्तो होइ, तदुवरि सो चेव
चउत्थे पहरे मिस्सो होइ, तदुवरि पंचमे पहरे सो चेव सचित्तो होइ । एवं निद्धकाले माणं भणिअं, इदाणि रुक्खकाले ॥२२२॥ दिणेहिं परूवणा किज्जइ, तत्थ लुक्खकालोऽवि तिविहो-जहन्नलुक्खो मज्झिमलुक्खो उक्कोसलुक्खो य, तत्थ
जहन्नलुक्खे काले बत्थी वाउणाऽऽपूरिओ एगदिवसं जाव अचित्तो होइ, तदुवरि सो चेव बिईयदिवसे मिस्सो होइ तदुवरि
सो चेव ततिए दिवसे सचित्तो होइ, मज्झिमलुक्खे काले बत्थी वाउणाऽऽपूरिओ दो दिणाणि जाव अचित्तो होइ, |भ तदुवरि सो चेव तइए दिवसे मिस्सो होइ, तदुवरि चउत्थे दिवसे सचित्तो, एवं सो चेव वाऊ उक्कोसलुक्खकाले
दिवसतिगंजाव अचित्तो होइ, तदुवरि सो चेव चउत्थे दिवसे मिस्सो होइ, तदुवरि सो चेव पंचमे दिवसे सचित्तो भवति । एवं एगदुगतिसंखा पोरिसिदिणेसुं अणुवट्टावणीआ इति ।
यन्द्र. : वे मिश्रवायु वाय छे.
પ્રશ્ન : કયા કારણસર મિશ્રવાયુનું નિરૂપણ પાછળથી કર્યું ? એ તો સચિત્ત પછી તરત જ કરવું જોઈએ ને ? = ઉત્તર : સાધુ અચિત્તવાયુ વડે જ વ્યવહાર કરે છે. અર્થાત્ સાધુ પોતાના વપરાશમાં અચિત્તવાયુ લે છે. પણ તે