________________
श्री मोध-त्यु નિયુક્તિ કરે
ભાગ-૨
॥२१८॥
સોયો, કાતર આ વગેરે અચિત્ત અગ્નિશરીરો વડે ઉપયોગ કરાય છે.
અગ્નિના શરીરો બે પ્રકારના હોય છે. (૧) બદ્ધ (૨) મુક્ત (જેમાં સચિત્ત અગ્નિકાય હોય તે બદ્ધ અગ્નિ શરીર કહેવાય. જેમાં સચિત્ત અગ્નિકાય ન હોય તે મુક્ત શરીર કહેવાય) તેમાં અહીં મુક્ત શરીરો જાણવા.
वृत्ति : इदानी वायुकाय उच्यते, असावपि त्रिविधः सचित्तादिरूपः, तत्र नैश्चयिकसचित्तप्रतिपादनायाह - ओ.नि. : सवलयघणतणुवाया अतिहिमअतिदुद्दिणे य निच्छइओ ।
ववहार पाइणादी अक्कंतादी य अच्चित्तो ॥३६१॥ सह वलयैर्वर्त्तन्त इति सवलया घनवाताश्च तनुवाताश्च सवलयाश्चैते घनतनुवाताश्च सवलयघनतनुवाता निश्चयतः भ| सचित्ताः । तथाऽतिहिमपाते यो वायुरतिदुर्दिने च यो वायुः स नैश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादि-पूर्वस्यां - यो दिशि, आदिग्रहणादत्तरादिग्रहणपरिग्रहः, एतदुक्तं भवति-अतिहिमअतिर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः । इदानीमचित्तः 'अक्कंताई य अच्चित्तो 'त्ति ३यः कर्दमादावाक्रान्ते सति भवति सोऽचित्तः, स च पञ्चधाअक्कंते धंते पीलिए सरीराणगए संमच्छिमे, तत्थ अक्कंतो चिक्खिलाइस, धंतो दतियाइस, पीलिओ पोत्तचम्माईस, सरीराणुगओ ऊसासनीसासवाऊ उदरत्थाणीओ, संमच्छिमो तालियंटाईहिं जणिओ।
।