SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श ચી પણ વાસ્તવિક પદાર્થ તો બતાવવો જ પડે ને ?) श्रीमोध-त्यु નિર્યુક્તિ वृत्ति : किं तत्प्रयोजनमित्यत आह - ભાગ-૨ ओ.नि. : अवरद्धिग विसबंधे लवणेण व सुरभिउवलएणं वा । ॥१८॥ अच्चित्तस्स उ गहणं, पओयणं होइ जं चऽन्नं ॥३४२॥ । अवरद्धिगा-लूताफोडिआ तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः क्रियते, यदि वा अवरद्धिगा-सर्पदंशस्तस्मिन् परिषेकादि क्रियते, दंशे विषे वा पतिते सति तयाऽचेतनया मृत्तिकया बन्धो वा दीयते, लवणेन वा प्रयोजनमचित्तेन भवति, 'सुरभिउवलएणं वत्ति गन्धारोहकेणापि किञ्चित्प्रयोजनं भवेत्पामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । ओ ચન્દ્ર. : આ અચિત્ત પૃથ્વીકાય વડે વફ્ટમાણ પ્રયોજન હોય છે. પ્રશ્ન : તે પ્રયોજન શું છે ? અર્થાત્ આ પૃથ્વીનો સાધુઓ શી શી રીતે ઉપયોગ કરે ? ઓઘનિર્યુક્તિ-૩૪૨ : ટીકાર્થ : અવરધ્ધિકા એટલે લૂતાસ્ફોટિકા નામનો રોગ. (શરીરમાં ભયંકર ગરમી ઉત્પન્ન થાય, वा साग... भे) यारे मारोग 6पस्थित थाय, त्यारे अयित्त पृथ्वीय 3 शरीर ७५२ सिंयन राय. अर्थात् मा भयित्त E हा To ॥१०॥ Bal
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy