SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्री जोध- त्थु નિર્યુક્તિ भाग-२ F ओधनियुक्ति - उउ : टीअर्थ: । प्रहारनो द्रव्यपिंड छे सत्ति, अत्ति अने मिश्र तेमां खा अत्ति छे. ते દશ પ્રકારનો છે. સચિત્ત નવપ્રકારનો છે. મિશ્ર નવ પ્રકારે છે. ।। १८२ ॥ म ण स्स वृत्ति : तत्राचित्तपिण्डप्रतिपादनायाह - ओ.नि. : पुढवी आउक्काए तेउवाऊवणस्सई चेव । बिअतिअचउरो पंचिंदिया य लेवो य दसमो उ ॥ ३३७ ॥ पृथिवीकायपिण्डः अप्कायपिण्डस्तेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियकायपिण्डः भ त्रीन्द्रियकायपिण्डः चतुरिन्द्रियकायपिण्डः पञ्चेन्द्रियकायपिण्डः पात्रकार्थं लेपपिण्डश्चेति दशमः । एवमयं भ ग दशप्रकारोऽचित्तपिण्डः, ग ચન્દ્ર. : તેમાં અચિત્તપિંડના પ્રતિપાદન માટે કહે છે. खोपनियुक्ति ३३७ : टीडार्थ: पृथ्वी डायपिंड, अण्डायपिंड, तेभ्स्डायपिंड, वायुडायपिंड, वनस्पति डायपिंड, બેઇન્દ્રિયપિંડ, તેઇન્દ્રિયપિંડ, ચઉરિન્દ્રિયપિંડ, પંચેન્દ્રિય પિંડ અને પાત્રા માટે લેપપિંડ એ દશમો છે. આમ આ દશ પ્રકારનો અચિત્તપિંડ છે. णं स IT TIT स्स 377 हा 11 9 22 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy