________________
श्री जोध- त्थु
નિર્યુક્તિ
भाग-२
F
ओधनियुक्ति - उउ : टीअर्थ: । प्रहारनो द्रव्यपिंड छे सत्ति, अत्ति अने मिश्र तेमां खा अत्ति छे. ते દશ પ્રકારનો છે. સચિત્ત નવપ્રકારનો છે. મિશ્ર નવ પ્રકારે છે.
।। १८२ ॥ म
ण
स्स
वृत्ति : तत्राचित्तपिण्डप्रतिपादनायाह -
ओ.नि. :
पुढवी आउक्काए तेउवाऊवणस्सई चेव ।
बिअतिअचउरो पंचिंदिया य लेवो य दसमो उ ॥ ३३७ ॥
पृथिवीकायपिण्डः अप्कायपिण्डस्तेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियकायपिण्डः भ त्रीन्द्रियकायपिण्डः चतुरिन्द्रियकायपिण्डः पञ्चेन्द्रियकायपिण्डः पात्रकार्थं लेपपिण्डश्चेति दशमः । एवमयं भ ग दशप्रकारोऽचित्तपिण्डः,
ग
ચન્દ્ર. : તેમાં અચિત્તપિંડના પ્રતિપાદન માટે કહે છે.
खोपनियुक्ति ३३७ : टीडार्थ: पृथ्वी डायपिंड, अण्डायपिंड, तेभ्स्डायपिंड, वायुडायपिंड, वनस्पति डायपिंड, બેઇન્દ્રિયપિંડ, તેઇન્દ્રિયપિંડ, ચઉરિન્દ્રિયપિંડ, પંચેન્દ્રિય પિંડ અને પાત્રા માટે લેપપિંડ એ દશમો છે.
આમ આ દશ પ્રકારનો અચિત્તપિંડ છે.
णं
स IT
TIT
स्स
377
हा
11 9 22 11