________________
श्री सोध- त्यु वृत्ति : इदानीं योऽसौ अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीति कृत्वा स एव प्रथम नियुति सचित्तपिण्डः प्रतिपाद्यते, तथोपन्यासोऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार ભાગ-૨
उक्तः सोऽप्यनेन क्रमेण व्याख्यातो भवतीति कृत्वा पूर्वं सचित्तं व्याख्यानयन्नाह - ॥१८॥मा
ओ.नि. : पुढविक्काओ तिविहो सच्चित्तो मीसओ य अचित्तो ।
सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥३३८॥ २६पृथिवीकायस्त्रिविधः सचित्तो मिश्रोऽचित्तश्च । तत्र सचित्तो द्विविधः-निश्चयसचित्तो व्यवहारसचित्तश्च ।
निच्छयओ सच्चित्तो पुढविमहापव्वयाण बहुमज्झे ।
अच्चित्तमीसवज्जो सेसो ववहारसच्चितो ॥३३९॥ निश्चयतः सचित्तः पृथिवीनां-रत्नशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां' हिमवदादीनां च 'बहुमध्ये' म मध्यदेशभागे । इदानी व्यवहारसचित्तप्रतिपादनायाह - अचित्तवर्जः मिश्रवर्जश्च, एतदुक्तं भवति-योऽचित्तो न भवति
न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादिर्नास्ति । उक्तः सचित्तः पृथिवीकायः,
REF BFF.
-॥१८॥