SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्री सोध- त्यु वृत्ति : इदानीं योऽसौ अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीति कृत्वा स एव प्रथम नियुति सचित्तपिण्डः प्रतिपाद्यते, तथोपन्यासोऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार ભાગ-૨ उक्तः सोऽप्यनेन क्रमेण व्याख्यातो भवतीति कृत्वा पूर्वं सचित्तं व्याख्यानयन्नाह - ॥१८॥मा ओ.नि. : पुढविक्काओ तिविहो सच्चित्तो मीसओ य अचित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥३३८॥ २६पृथिवीकायस्त्रिविधः सचित्तो मिश्रोऽचित्तश्च । तत्र सचित्तो द्विविधः-निश्चयसचित्तो व्यवहारसचित्तश्च । निच्छयओ सच्चित्तो पुढविमहापव्वयाण बहुमज्झे । अच्चित्तमीसवज्जो सेसो ववहारसच्चितो ॥३३९॥ निश्चयतः सचित्तः पृथिवीनां-रत्नशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां' हिमवदादीनां च 'बहुमध्ये' म मध्यदेशभागे । इदानी व्यवहारसचित्तप्रतिपादनायाह - अचित्तवर्जः मिश्रवर्जश्च, एतदुक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादिर्नास्ति । उक्तः सचित्तः पृथिवीकायः, REF BFF. -॥१८॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy