SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्री सोधનિયુક્તિ ન ભાગ-૨ | पिण्डं वक्ष्ये एषणां च, एषणा-गवेषणादि तां चातः परं वक्ष्ये, गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणैषणा ग्रहणैषणा ग्रासैषणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः । ચન્દ્ર. : હવે પિંડ દ્વારના પ્રતિપાદનને માટે કહે છે. ॥ १७५॥ मा ઓઘનિર્યુક્તિ-૩૩૧ : ટીકાર્થ : હવે પછી હું ગુરુના ઉપદેશ પ્રમાણે પિંડને અને એષણા-ગવેષણાને કહીશ. આ વાત स्स भारी बुद्धिथा नथी जवानो.. તે એષણા ત્રણ પ્રકારે છે. ગવેષરૈષણા, ગ્રહઔષણા, ગ્રામૈષણા. આ ત્રણેય પ્રકારની એષણા વડે શુદ્ધ જે પિંડ હોય ત तेने सेश, मेम पाउवो. वृत्ति : यथोद्देशं निर्देश इति न्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाह - ओ.नि. : पिंडस्स उ निक्खेवो चउक्कओ छक्कओ य कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥३३२॥ तत्र पिण्डनं-पिण्डः, 'पिण्डि सङ्घाते' पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः, स च निक्षेपश्चतुष्ककः क्रियते ॥ १७५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy