________________
श्री सोधનિયુક્તિ ન ભાગ-૨ |
पिण्डं वक्ष्ये एषणां च, एषणा-गवेषणादि तां चातः परं वक्ष्ये, गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणैषणा ग्रहणैषणा ग्रासैषणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः ।
ચન્દ્ર. : હવે પિંડ દ્વારના પ્રતિપાદનને માટે કહે છે. ॥ १७५॥ मा
ઓઘનિર્યુક્તિ-૩૩૧ : ટીકાર્થ : હવે પછી હું ગુરુના ઉપદેશ પ્રમાણે પિંડને અને એષણા-ગવેષણાને કહીશ. આ વાત स्स भारी बुद्धिथा नथी जवानो..
તે એષણા ત્રણ પ્રકારે છે. ગવેષરૈષણા, ગ્રહઔષણા, ગ્રામૈષણા. આ ત્રણેય પ્રકારની એષણા વડે શુદ્ધ જે પિંડ હોય ત तेने सेश, मेम पाउवो.
वृत्ति : यथोद्देशं निर्देश इति न्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाह - ओ.नि. : पिंडस्स उ निक्खेवो चउक्कओ छक्कओ य कायव्यो ।
निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥३३२॥ तत्र पिण्डनं-पिण्डः, 'पिण्डि सङ्घाते' पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः, स च निक्षेपश्चतुष्ककः क्रियते
॥ १७५॥