________________
मो
श्री जोध- त्थु
નિર્યુક્તિ
भाग-२
H
॥ १७३ ॥ म
ण
기
ધારો કે મુશ્કેલીથી નવું પાત્ર મળી જાય, તો પણ પછી એને લેપ કરવો. ..વગેરે રૂપ અનેક પ્રકારનું પાત્ર સંબંધી પરિકર્મ કરવું પડે. અને એમાં સૂત્ર અને અર્થની હાનિ થાય.
ओ.नि. :
एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता ।
संजमगुणड्डगाणं निग्गंथाणं महरिसीणं ॥३२९॥
अयं च प्रत्युपेक्षणाविधिः कथितो 'भे' भवतां, किंविशिष्टः ? ' धीरपुरुषैः प्रज्ञप्तः गणधरैः प्ररूपितः, संयमगुणैराढ्यानां निर्ग्रन्थानां 'महर्षीणां' कथित इति ॥ तथा अधुनाऽस्यैवाचीर्णस्य फलमाह - एयं पडिलेहणविहिं जुंजंता चरणकरणमाउत्ता ।
साहू खवंति कम्मं अणेगभवसंचिअमनंतं ॥ ३३० ॥
एतं प्रत्युपेक्षणाविधिं 'युञ्जन्त: ' कुर्वाणाः चरणकरणयोगयुक्ताः उद्युक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ?–‘अनेकभवसञ्चितम्' अनेकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिर्वृत्तत्वादनन्तम्, २५ अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारम्, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥
स्थ
णं
म
UT
ग
ओ
म
7
स्स
II 193 11