SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मो श्री जोध- त्थु નિર્યુક્તિ भाग-२ H ॥ १७३ ॥ म ण 기 ધારો કે મુશ્કેલીથી નવું પાત્ર મળી જાય, તો પણ પછી એને લેપ કરવો. ..વગેરે રૂપ અનેક પ્રકારનું પાત્ર સંબંધી પરિકર્મ કરવું પડે. અને એમાં સૂત્ર અને અર્થની હાનિ થાય. ओ.नि. : एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता । संजमगुणड्डगाणं निग्गंथाणं महरिसीणं ॥३२९॥ अयं च प्रत्युपेक्षणाविधिः कथितो 'भे' भवतां, किंविशिष्टः ? ' धीरपुरुषैः प्रज्ञप्तः गणधरैः प्ररूपितः, संयमगुणैराढ्यानां निर्ग्रन्थानां 'महर्षीणां' कथित इति ॥ तथा अधुनाऽस्यैवाचीर्णस्य फलमाह - एयं पडिलेहणविहिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचिअमनंतं ॥ ३३० ॥ एतं प्रत्युपेक्षणाविधिं 'युञ्जन्त: ' कुर्वाणाः चरणकरणयोगयुक्ताः उद्युक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ?–‘अनेकभवसञ्चितम्' अनेकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिर्वृत्तत्वादनन्तम्, २५ अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारम्, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥ स्थ णं म UT ग ओ म 7 स्स II 193 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy