________________
(ण
मो श्री जोध- त्थु
નિર્યુક્તિ
ભાગ-૨
हा
ओ.नि.भा.: होंति बिले दो दोसा तसेसु बीएस वावि ते चेव ।
संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ १८३॥
T
म
स
म
॥ १४७ ॥ म
बिलप्रदेशे व्युत्सृजतो दोषद्वयं भवति-आत्मविराधना संयमविराधना च दारं । इदानीं 'तसपाणबीयरहियं 'ति व्याख्यायते, तत्राह - ' तसेसु बीएस वावि ते चेव' त्रसेषु व्युत्सृजत आत्मसंयमविराधना भवति, बीजेषु च व्युत्सृजतस्त ण एव दोषा भवन्ति - आत्मविराधना संयमविराधना च तत्रात्मविराधना गोक्षुरकप्रभृतीनामुपरि व्युत्सृजतो भवति, ण स्स संयमविराधनाऽपि तथैवेति, दारं । एवं तावदेकैकदोषदुष्टं स्थण्डिलमुक्तम् । इदानीं द्वितीयादिसंयोगेन दोषदुष्टतां स्म प्रतिपादयन्नाह - 'संजोगओ अ' संयोगतो द्वयादिदोषसंबन्धेन 'मूलगमात्' मूलदोषात् सकाशात् 'सविशेषाः ' गद्विगुणतरादयो दोषा भवन्ति, एतदुक्तं भवति मूलभेदस्तावदापातसंलोकदोषदुष्टता तथाऽन्यस्तत्रैव यद्युपघातदोषो भवति ग ततो द्विदोषसंयोगतः सविशेषा दोषा भवन्ति । एवं दोषत्रयादिसंयोगतः सविशेषा अधिका एकैकस्मिन् स्थण्डिले ज्ञेया इति ।
भ
ण
न्द्र : हवे बिलवर्जित शब्दनुं व्याख्यान उरे छे.
ઓઘનિયુક્તિ-ભાષ્ય-૧૮૩ : ટીકાર્થ : દ૨-કાણાવાળા પ્રદેશમાં સ્થંડિલાદિ જનારને બે દોષ લાગે. આત્મવિરાધના અને
स्थ्
स
आ
म
वी
지
॥ १४७ ॥