SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (ण मो श्री जोध- त्थु નિર્યુક્તિ ભાગ-૨ हा ओ.नि.भा.: होंति बिले दो दोसा तसेसु बीएस वावि ते चेव । संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ १८३॥ T म स म ॥ १४७ ॥ म बिलप्रदेशे व्युत्सृजतो दोषद्वयं भवति-आत्मविराधना संयमविराधना च दारं । इदानीं 'तसपाणबीयरहियं 'ति व्याख्यायते, तत्राह - ' तसेसु बीएस वावि ते चेव' त्रसेषु व्युत्सृजत आत्मसंयमविराधना भवति, बीजेषु च व्युत्सृजतस्त ण एव दोषा भवन्ति - आत्मविराधना संयमविराधना च तत्रात्मविराधना गोक्षुरकप्रभृतीनामुपरि व्युत्सृजतो भवति, ण स्स संयमविराधनाऽपि तथैवेति, दारं । एवं तावदेकैकदोषदुष्टं स्थण्डिलमुक्तम् । इदानीं द्वितीयादिसंयोगेन दोषदुष्टतां स्म प्रतिपादयन्नाह - 'संजोगओ अ' संयोगतो द्वयादिदोषसंबन्धेन 'मूलगमात्' मूलदोषात् सकाशात् 'सविशेषाः ' गद्विगुणतरादयो दोषा भवन्ति, एतदुक्तं भवति मूलभेदस्तावदापातसंलोकदोषदुष्टता तथाऽन्यस्तत्रैव यद्युपघातदोषो भवति ग ततो द्विदोषसंयोगतः सविशेषा दोषा भवन्ति । एवं दोषत्रयादिसंयोगतः सविशेषा अधिका एकैकस्मिन् स्थण्डिले ज्ञेया इति । भ ण न्द्र : हवे बिलवर्जित शब्दनुं व्याख्यान उरे छे. ઓઘનિયુક્તિ-ભાષ્ય-૧૮૩ : ટીકાર્થ : દ૨-કાણાવાળા પ્રદેશમાં સ્થંડિલાદિ જનારને બે દોષ લાગે. આત્મવિરાધના અને स्थ् स आ म वी 지 ॥ १४७ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy