SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ___ "तत्र ये ते संयतास्ते संविग्नाश्च असंविग्नाश्च, ये ते संविग्नास्ते मनोज्ञा इतरे अमनोज्ञाश्च, असंविग्ना अपि श्रीभोध-त्यु નિર્યુક્તિ | द्विविधाः-'तत्पाक्षिकाः' संविग्नपाक्षिकाः इतरे च-असंविग्नपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनश्च निन्दन्ति । उक्तः । ભાગ-૨ स्वपक्षः, यन्द्र. : ओधनियुजित-२८८ : दार्थ : तेमांते संयतो-साधुसो छ.ते . (१) संविन (२) मसविन. ॥ ११२॥ ४ ते संविनी छे, तेथे प्रारे छे. (१) मनो-सानोनि (२) अमनो-सानो४ि. અસંવિગ્નો પણ બે પ્રકારે છે. (૧) સંવિગ્નપાક્ષિકો (૨) અસંવિગ્ન પાક્ષિકો, જેઓ સ્વયં ચારિત્ર ધર્મ વિનાના હોય, | અને ચારિત્રધરોની પ્રશંસા ન કરનારા હોય, ઉલ્ટ તપસ્વીઓની નિંદા કરનારા હોય. સ્વપક્ષ કહેવાઈ ગયો. वृत्ति : इदानी परपक्ष उच्यते - ओ.नि. : परपक्खेवि अ दुविहं माणुस तेरिच्छिअंच नायव्वं । एक्विक्वंपि अ तिविहं पुरिसित्थिनपुंसगे चेव ॥३०॥ परपक्षेऽपि च द्विविधं स्थण्डिलं मानुषापातं तिर्यगापातं च ज्ञातव्यं, यत्तन्मानुषापातं तदेकैकं त्रिविधं-पुरुषापातं I PEHSEEF ॥११२॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy