SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ (HL. श्रीमोध-त्यु खीरदहिमाइयाणं लंभो सिग्घतरगं च आगमणं । નિર્યુક્તિ पइरिक्क उग्गमाई विजढा अणुकंपिआ इयरे ॥१४५॥ ॥ ८०१॥ गामब्भासे बदरी सा च आमनिस्यन्दकटुकफला कुब्जा च, सा च फलिता, तत्र च फलानि 'पक्काम'त्ति पक्वानि सच आमानि च पक्वामानि - अर्द्धपक्वानीत्यर्थः, येऽलसप्रायास्ते भक्षयन्ति। 'इयरे'त्ति अनलसाः-उत्साहवन्तो ण डिम्भरूपास्ते दूरंगताः । तेषां च शीघ्रतरमागमनं संजातं, ततश्च बाह्यत आगत्य 'तेसिं अण्णेसिं च देंति' स्म तेषामलसशिशूनामन्येषां च ददति स्वयमेव च भक्षयन्ति, एवमेव तरुणा अपि आत्मपरयोहितमावहन्तीति आत्मपरहितावहास्तरुणाः, एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पइरिक्क'त्ति प्रचुरं लभन्ते, उद्मादयश्च ... १४३-१४५ दोषाः परित्यक्ता भवन्ति, तथाऽनुकम्पिताश्चेतरे-बालादयो भवन्तीति । उक्तः कुब्जबदरीदृष्टान्तः, - ચન્દ્ર, : હવે આજ અર્થનો ત્રણ ગાથાઓ વડે ઉપસંહાર કરતા કહે છે. ઓઘનિર્યુક્તિ-ભાગ્ય-૧૪૩-૧૪૪-૧૪૫ : ટીકાર્થ : ગામની નજીકમાં બોરડી છે, તે કાચા અને રસથી કડવા એવા | ફળવાળી તથા કુબ્ધ છે. તે ફલવાળી થઈ. તે બધા ફલો અર્ધ પાકેલા હતા, જે આળસુ બાળકો હતા તેઓ તે ખાય છે. જે ઉત્સાહવાળા બાળકો હતા, તે દૂર ગયા. वा।।८०१॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy