________________
(HL.
श्रीमोध-त्यु
खीरदहिमाइयाणं लंभो सिग्घतरगं च आगमणं । નિર્યુક્તિ
पइरिक्क उग्गमाई विजढा अणुकंपिआ इयरे ॥१४५॥ ॥ ८०१॥
गामब्भासे बदरी सा च आमनिस्यन्दकटुकफला कुब्जा च, सा च फलिता, तत्र च फलानि 'पक्काम'त्ति पक्वानि सच आमानि च पक्वामानि - अर्द्धपक्वानीत्यर्थः, येऽलसप्रायास्ते भक्षयन्ति। 'इयरे'त्ति अनलसाः-उत्साहवन्तो
ण डिम्भरूपास्ते दूरंगताः । तेषां च शीघ्रतरमागमनं संजातं, ततश्च बाह्यत आगत्य 'तेसिं अण्णेसिं च देंति' स्म तेषामलसशिशूनामन्येषां च ददति स्वयमेव च भक्षयन्ति, एवमेव तरुणा अपि आत्मपरयोहितमावहन्तीति
आत्मपरहितावहास्तरुणाः, एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पइरिक्क'त्ति प्रचुरं लभन्ते, उद्मादयश्च ... १४३-१४५ दोषाः परित्यक्ता भवन्ति, तथाऽनुकम्पिताश्चेतरे-बालादयो भवन्तीति । उक्तः कुब्जबदरीदृष्टान्तः, - ચન્દ્ર, : હવે આજ અર્થનો ત્રણ ગાથાઓ વડે ઉપસંહાર કરતા કહે છે.
ઓઘનિર્યુક્તિ-ભાગ્ય-૧૪૩-૧૪૪-૧૪૫ : ટીકાર્થ : ગામની નજીકમાં બોરડી છે, તે કાચા અને રસથી કડવા એવા | ફળવાળી તથા કુબ્ધ છે. તે ફલવાળી થઈ. તે બધા ફલો અર્ધ પાકેલા હતા, જે આળસુ બાળકો હતા તેઓ તે ખાય છે. જે ઉત્સાહવાળા બાળકો હતા, તે દૂર ગયા.
वा।।८०१॥