________________
નિર્યુક્તિ
|
श्री मोध-त्यु
ચન્દ્ર, : હવે ભાષ્યકાર નિ.ગાથા-૨માં રહેલા કરણ શબ્દનું પ્રતિપાદન કરવા માટે આ ગાથાસૂત્ર કહે છે.
मो.न.माध्य-3 : यथार्थ : (१) पिंडविशुद्धि (२) समिति (3) भावना (४) प्रतिमा (५)न्द्रियनिरी५ (६)
प्रतिलेपन (७) अप्ति (८) अमिलो मा २९ . ॥५ ॥
स वृत्ति : अस्य व्याख्या-'पिंड'त्ति पिण्डनं पिण्डस्तस्य विविधम्-अनेकैः प्रकारैः शुद्धिः आधाकर्मादिपरिहारप्रकारैः
पिण्डविशुद्धिः, सा किम् ?, करणं भवतीति योग: । 'समिति 'त्ति सम्यगितिः-सम्यग्गमनं प्राणातिपातवर्जनेनेत्यर्थः, स जातावेकवचनं, ताश्चर्यासमित्यादयः समितयः । 'भावण 'त्ति भाव्यन्त इति भावना:-अनित्यत्वादिकाः । 'पडिम'त्ति
प्रतिलेखन प्रतिमा:-अभिग्रहप्रकारा मासाद्या द्वादश भिक्षुप्रतिमाः, चशब्दाद्भद्रादयश्च प्रतिमा गृह्यन्ते । 'इंदियनिरोहो' त्ति इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः इन्द्रियनिरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः । 'पडिलेहण 'त्ति प्रतिलेखना 'लिख अक्षरविन्यासे' अस्य प्रतिपूर्वस्य ल्युडन्तस्यानादेशे डापि च विहिते प्रतिलेखनेति भवति, एतदुक्तं भवति-अक्षरानुसारेण प्रतिनिरीक्षणमनुष्ठानं च यत्सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति । 'गुत्तीओ'त्ति गुप्तानि गुप्तयो मनोवाक्कायरूपास्तिस्रः । 'अभिग्गह'त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः, चशब्दो वसत्यादिसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः । करणं तु 'त्ति क्रियते इति करणं, मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः । तुशब्दो विशेषणे, 'मूलगुणसद्भावे करणत्वमस्य, नान्यथेति ।
मा.-3
वा
॥५
॥