SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्य નિર્યુક્તિ હોય કે અસાંભોગિક હોય એમાં વાંધો નથી. હા, સંવિન્રભાવિત ગામમાં શ્રાવક હોવો જોઈએ. સાધુ-અભાવિત ગામની વિધિ આગળ કહેશે.) ॥१८१॥ ENSE वृत्ति : इदानीं भाष्यकार एनामेव गाथां व्याख्यानयन्नाह - ओ.नि.भा. : अविहरिअ विहरिओ वा सड्रो नत्थि नत्थि उ नियोगो। नाए जड़ ओसण्णा पविसंति तओ उ पण्णरस ॥१५॥ अविहृतो विहृतो वा ग्रामः, तत्र विहृते यदि श्रावको नास्ति ततो नास्ति नियोगः-न नियुज्यते साधुः मा.-८५ | आचार्यप्रायोग्यानयनार्थम् । 'णाए'त्ति अथ तु 'ज्ञाते' विज्ञाते एवं यदुतास्ति श्रावकः, तत्र च 'यदि ओसन्ना पविसंति'भ यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः, अथ तु प्रविशन्ति 'तओ उ पन्नरस'त्ति पञ्चदशोद्गमदोषा भवन्ति, ते । चामी-"आहाकम्मुद्देसिअ पूईकम्मे य मीसजाए अ । ठवणा पाहुडियाए पाओयरकीय पामिच्चे ॥१॥ परियट्टिए ओ अभिहडुब्भिन्ने मालोहडे इय । अच्छिज्जे अणिसटे अज्झोयरए अ सोलसमे ॥२॥' ननु चामी षोडश उच्यन्ते"अज्झोयरतो मीसजायं च दोहिंवि एक्को चेव भेदो । अथवेयमपि गाथा सञ्जिनमेवाङ्गीकृत्य व्याख्यायते-द्विविधः श्रावको-विहृतोऽविहृतो वा, यदि 'सड्डो नत्थि णत्थि उ नियोगो' तत्र विहृतो यदि श्राद्धो नास्ति ततो नास्ति नियोगः || ८१ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy