________________
श्री खोध
નિર્યુક્તિ
॥ ६४६ ॥
णं
까
म
આ દ્વારગાથા છે.
वृत्ति : इदानीं प्रतिपदं व्याख्यायते
ओ. नि. :
.
-
सावयतेणा दुविहा विराहणा जा य उवहिणा उ विणा ।
म्हणाऽऽहणणा गोणाईचमढणा चेव ॥१९४॥
स्स नि. १९४
विकाले प्रविशतां ग्रामे श्वापदभयं भवति । स्तेना द्विप्रकाराः - शरीरस्तेना उपधिस्तेनाश्च तद्भयं भवति विकाले प्रविशताम्, विराधना या च उपधिना विना भवति- अग्नितृणयोर्ग्रहणसेवनादिका, सा च विकालप्रवेशे दोष: । 'गुम्मिय' भत्ति गुल्मं स्थानं तद्रक्षपालास्तैर्ग्रहणमाहननं च भवति विकाले प्रविशतामयं दोषः । 'गोणादिचमढणा' भ बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेशे दोष: । 'पविसणे 'त्ति गयं ।
भा
ચન્દ્ર. ઃ હવે એના દરેકે દરેક પદનું વ્યાખ્યાન કરાય છે.
नियुक्ति - १८४ : गाथार्थ : पशु अने में अहारना योरो, उपधि विना के विराधना थाय भेटवाण पटुडे-मारे. ગાય વગેરેનો ધક્કો લાગે.
ટીકાર્થ : (૧) સાંજે ગામમાં પ્રવેશતા સાધુઓને ગામમાં કૂતરા વગેરેનો ભય રહે. કૂતરા વગેરે આ અજાણ્યાઓને
OT
म
वा ॥ ९४६ ॥