SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ श्री खोध નિર્યુક્તિ ॥ ६४६ ॥ णं 까 म આ દ્વારગાથા છે. वृत्ति : इदानीं प्रतिपदं व्याख्यायते ओ. नि. : . - सावयतेणा दुविहा विराहणा जा य उवहिणा उ विणा । म्हणाऽऽहणणा गोणाईचमढणा चेव ॥१९४॥ स्स नि. १९४ विकाले प्रविशतां ग्रामे श्वापदभयं भवति । स्तेना द्विप्रकाराः - शरीरस्तेना उपधिस्तेनाश्च तद्भयं भवति विकाले प्रविशताम्, विराधना या च उपधिना विना भवति- अग्नितृणयोर्ग्रहणसेवनादिका, सा च विकालप्रवेशे दोष: । 'गुम्मिय' भत्ति गुल्मं स्थानं तद्रक्षपालास्तैर्ग्रहणमाहननं च भवति विकाले प्रविशतामयं दोषः । 'गोणादिचमढणा' भ बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेशे दोष: । 'पविसणे 'त्ति गयं । भा ચન્દ્ર. ઃ હવે એના દરેકે દરેક પદનું વ્યાખ્યાન કરાય છે. नियुक्ति - १८४ : गाथार्थ : पशु अने में अहारना योरो, उपधि विना के विराधना थाय भेटवाण पटुडे-मारे. ગાય વગેરેનો ધક્કો લાગે. ટીકાર્થ : (૧) સાંજે ગામમાં પ્રવેશતા સાધુઓને ગામમાં કૂતરા વગેરેનો ભય રહે. કૂતરા વગેરે આ અજાણ્યાઓને OT म वा ॥ ९४६ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy